________________
न्यन्तमकिया। पूर्वसूत्रैरेव सिद्धिः । अदुषत् । अदुषता । अदूदुषन् । घट चेष्टायां । धातोः मेर
। अत उपधायाः। मिवां हस्वः ! अनेन हस्वः । घट्यति । लिट्लकारे कासा. दि० । अनेनार । घटयांचकार । राघव्यात् । सिसता० । घटयिता। घटपिा प्यति । अघटविण्यत् । लुङ्लकारे । रद्धिश्च । अखिलधौ । लघोर्दीर्घः । झपानां। अनीघटत् । अजीघटताम् । अजांघटन् । व्यथ दुःखभयसंचलनयोः । एको व्यथति तमन्या प्रेरयति । धातोः मेरणे । अत उपधायाः । मितां व्हस्वः । अनेन हस्खो भवति । अन्यत्सुगमम् । व्यथयति । लिट्लकारे । भाम्पत्ययो भवति । व्यथयांचकार । । व्यथ्यात् । सिसता० । व्यथयिता ! व्यथयिष्यति | अव्यथयिष्यत्लुङ्लकारे । नरहद्विश्च । पूर्वस्य । अकि लघौ। अवीव्यथत् । अवीव्यथताम् । अवीव्यथन् । .
जनीतष्कसुरलोऽमन्ताश्च । एतेऽपि मितः । जनयति अजीजनत् । जृष् वयोहानौ । इत् । जरयति, अजीजरत् । कसु हरणदीप्त्योः । कसयति अचिनसत् । रनरागे।
जनी प्रादुर्भावे । एको जायते तं० । धातोः प्रेरणे । वृद्धिः । मिता इस्वः। जनयति । लिट्लकारे । कासादि० । जनयांचकार । मेः । जन्यात् । सिसता० । जनयिता । जनयिष्यति । अजनयिष्यत् । लुङ्लकारे । मेरा विश्व । मङि लघो। लघोर्षिः। अजीजनत् । अजीजनताम् । अजीजनन् । इत्यादीनि । जूष वयोहानौ । इत् । धातोः प्रेरणे । एको तृणाति तं० [ धातोर्नामिनः । अनेन वृद्धिः । मिता इस्वः । अन्यत्सुगमम् । जरयति । जरयांचकार |ः । जर्यात् । सिसता० । जरपिता | जरयिष्यति । अजरयिष्यत् । लुङ्लकारे । त्रिसूत्रः कार्यसिद्धिः। अजीजरत् । अजीजरताम् । अजीजरन् । क्रस हरणदीत्योः । धातोः प्रेरणे । वृद्धिः। मितां इस्वः । कसयति । कसयांचकार ।। कस्यात् । सिसता० । कसयिता । कसयिष्यति । अकसविण्यत् । लुङ्लकारे । मेरङ द्विश्च । अहि लघौ । अचिक्रसत् । अचिनसताम् । अचिनसन् । रंज रागे । एको रज्यति तं० । धातोः मेरणे सूत्रम् ।
रञ्जनौं मृगरमणेऽर्थे नलोपो वाच्यः । रज्यति मृगाव,
अरीरजत् । शम दम उपशमे । शमयति, अशीशमत् । .दमयति, अदीदमत् ।
रंजे। रंजेर्धातोगरमणेऽर्थे नकारस्य लोपो वाच्यः । अनेन सूत्रेण नकार. स्य लोपो भवति । अत उपधायाः । मितां इस्वः। रजयति । रनयांचकार । । रज्यात् । सिसवा० । रजयिता। । रजयिष्यति । अरजयिष्यत् ।