________________
४७४
सारस्वते द्वितीयवृत्तौ .
लुङ्लकारे । त्रिसूत्रैः कार्यसिद्धिः प्रायः | अजीजरत् । अजीजरताम् | अजीजरन् । मृगरमणाभावेऽर्थं नकारस्य लोपो न भवति । रंजयति । रंजयांचकार । अररंजत् । अररंजतां । अररंजन् । शम् दम् उपशमे । एकः शाम्यति तं । धातोः प्रेरणे । मितां ह्रस्वः । शमयति । शमयांचकार । जेः । शम्यात् । सिसता० । शमयिता । लुल- ' कारे । ढेरङ् द्विश्च । अङि लघौ । लघोदीर्घः । अशीशमत् । अशीशमतां । अशीश मन् | दमयति । दमयांचकार । अदीदमत् । अदीदमतां । अदीदमन् । एतेषां रूपाणां पूर्वोत्तरेव सूत्रैः सिद्धिः । ज्ञा अवबोधने । धातोः प्रेरणे । एको जानाति तमन्यः प्रेरयति । सूत्रम् ।
जानाते वा ह्रस्वः । ज्ञाऽवबोधने । एकः जानाति तमन्यः प्रेरयति ज्ञपयति, अजिज्ञपत् ।
जानातेः । जानातेर्धातोर्निप्रत्यये परे वा हस्वो भवति । ज्ञपयति । अत्र प्रथमं कृत्वा पश्चात् हस्वो भवति । -हस्वाभावपक्षे । ज्ञापयति । क्षपयांचकार । ज्ञापयांचकार । लुङ्लकारे तु । अजिज्ञपत् । त्रिसूत्रैः | अजिज्ञपतां । अजिज्ञपन् । ज्वल दीप्तौ । धातोः प्रेरणे । एको ज्वलति तं० । अत उपधायाः । सूत्रम् ।
ज्वलग्लास्नाश्च वा मितः । ज्वल दीप्तौ । ज्वलयति, ज्यालयति, अजिज्वलत् । ग्लै हर्षक्षये । ग्लपयति, ग्लापयति, : अजिग्लपत । ष्णा शौचे । आदेः ष्णः स्रः । स्नापयति, स्त्रपयति, असिस्रपत् । ओस्फायी वृद्धौ ।
ज्वलग्लानाः । ज्वलग्लास्ना एते धातवो वा मितो भवंति । मितां -हस्वः । ज्वलयति । मित्वाभावे । ज्वालयति । ज्वलयांचकार । ज्वालयांचकार । त्रेः । ज्वल्यात् । ज्वाल्यात् । सिसता । ज्वलयिता । ज्वालयिता । लुङ्लकारे । रङ् द्विश्च । अङि लघौ । अजिज्वलत् । अजिज्वलतां । अजिज्वलन् । ग्लै हर्षक्षये । धातोः प्रेरणे । संध्यक्षराणामा । रातो औ पुक् च । ज्वल० अनेन वा मित्त्वं । ग्लापयति । ग्लपयति । ग्लापयांचकार। ग्लपयांचकार । जेः । ग्लाप्यात् । ग्लप्यात् । सिसता० । ग्लापयिता । ग्लपयिता । लुङ्लकारे । रङ् । भङि लघौ । अजिग्लपत् । अजिग्लपतां । अजिग्लपन् । इत्यादीनि । ष्णा शौचे । एकः स्नाति तमन्यः प्रेरयति । धातोः प्रेरणे । वा मित्त्वम् । रातो औ पुक् च । स्त्रपयति । स्नापयति । ि 'ट्लकारे | कासादि । स्नपयांचकार । स्नापयांचकार । लुङ्लकारे । पूर्वस्य । अहि 'लघौ । असिस्रपत् । असित्रपतां । असिनपन् । ओस्फायी वृद्धौ । आकारेकारा'वित्तौ । धातोः प्रेरणे । सूत्रम्