SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ श्यन्तमकिया। ४७५ स्फायो वकारः स्याद जौ परे। स्फावयति, अपिस्कवत् । स्फायः । स्फायो धातोर्वकारः स्यात् जिप्रत्यये परे । षष्ठी । अनेनान्त्यस्यैव भवति। स्फावयति। लिट्लकारे। कासादि०अनेनाम्पत्ययो भवति । स्फावयांचकार। । स्फाव्यात् । सिसता० । स्फावयिता । स्फावयिष्यति । अस्फावयिष्यत् । लुड़लकारे । मेरद्विश्च । झसात् । झपानां । अडिलघौ । अपिस्फवत् अपिस्फवतां । अ- . पिस्फवन् । त्रि भी भये । भकार इत् । एको बिभेति तं० । धातोः प्रेरणे । सूत्रम् । भियो ौ वा षुगावे वाच्ये । भीषयति, भापयति, भाय यति, अबीमिषत, अबीभपत, अबीभयत् । . मियः। मियो धातोपित्यये परे युगात्वे वाच्ये । क्रमाद् भवतः ! भीषयति । भीषयांचकार । लुकूलकारे । औरद्विश्च । झपानां । अकि लघौ । लघोर्दीर्घः । अबीमिषत | अबीमिषताम् । अबीमिषन् । आस्वे कृते । रातो भौ पुक्च । भापयति । भापयांचकार । भाप्यात् । भापयिता । भापयिष्यति । लुल्लकारे । त्रिसूत्रैः पूर्वोकैरेव रूपसिद्धिः । अबीभपत । अबीभपतां । भबीमपन् । सूत्रे वाग्रहणं कृत्वा भा. ययति इति रूपमिच्छति । भापयांचकार । लुङ्लकारे । पूर्वोत्तरेव सूत्रैः सिद्धिः । भवीभयत् । अबीभयतां । अबीभयन् । सूत्रम् । .. व्यापारमा निर्वक्तव्यः स च डिव । हलं गृह्णाति ह लयति । इति ज्यन्तप्रक्रिया ॥ व्यापारमात्र । व्यापारमाने निमत्ययो वक्तव्यः । स च डित् । हलं ग्रहावि इति । अनानेन निः मत्ययो भवति । हित्त्वात् टिलोपः । हलयति । लिट्लकारे हलयांचकार । मे। हल्यात् । सिसवा । हलयिता । हलयिष्यति । अहलयिष्यत् ।' लुङ्लकारे । मेरङ् द्विश्च । अल्लोपिनः । अनेनास्याइकार्य न भवति । कुहोचः । - जहलत् । अजहलतां । अजहलन् । इत्यादीनि रूपाणि भवंति । इति व्यंतप्रक्रिया समाता। अथ सप्रक्रिया निरूप्यते ॥ अथ समक्रिया निरूप्यते । सूत्रम् । इच्छायामात्मनः सः । धातोरिच्छायामर्थे सः प्रत्ययों भवति सा चेत्स्वसम्बन्धिनी। द्विश्च । भवितुमिच्छति बुभूषति । स धातुः । धातुत्वादप्तिबादि । अदे। इच्छायामात्मनः सः । इच्छायां (स० ए०) भात्मनः (१० ए०)
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy