________________
समासप्रक्रिया।
(२२७) वपि लिङ्गेषु भवतीति भावः । द्वन्द्वस्यकत्वे नपुंसकत्वं पूर्व दर्शितम् । अथ क्रमामाऽपि प्रस्तुतत्वाद्विगुलक्षणमाह । सूत्रम् । संख्यापूर्वी द्विगुः । संख्यापूर्वः समासो द्विगुर्निगद्यते ।
संख्यापूर्वो द्विगुः । संख्याद्वित्रिचतुरादिका पूर्वा पूर्वपदवर्तिनी यस्य स संव्यापूर्वः (प्र. ए.) स्रो० द्विगु (म. ए.) स्रो० संख्या संख्यावाची शब्दो यत्र पूर्वपदे भवति, यत्र समाहारवाचकत्वं च भवति स द्विगुरिति समासो भवति ।वदेव सूत्रेणाह । सूत्रम्।
समाहारेऽत ईप द्विगुः । समाहारेऽर्थे द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययो भवति ।
समाहारेऽत ईप् द्विगुः । समाहार (स. ए.) अइए भत् (पं ए. ) स्वर० स्रो० एदोतोतः अतः अग्रे ईप (म. ए.) हसेपः० पश्चात् आदबेलोपश अग्रे द्विगु (म. ए.) स्रो० चतुःपदमिदं सूत्रं समाहारेऽर्थे द्विगुः समासो भवति यत्र पूर्वपदे स ख्यावाचि पदं भवति तच्च समाहारार्थवाचकमेकीकरणार्थसूचकं स द्विगुसमास ३. त्यर्थः । तत इति तस्मात् द्विगुसमासाद् अकारान्तात् ईपू मत्ययो भवति ।
पात्राधन्ततो हिगुर्नेबन्तः। पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । द्विभुवनम् । त्रिभुवनम् । चतुष्पथम् । दशानां ग्रामाणां समाहारो दशग्रामी। पञ्चाग्नयः समात्हता इति पञ्चाग्नि । पश्चानां गवां समाहारः पञ्चगु । नपुंसकत्वाद्रस्वखम् । त्रिफला, रूढितः।
पात्रादि वर्जम् । यधपि द्विगुसमासस्यमाक् क्लीबलिङ्गत्वं प्रतिपादितं तथापि भकारान्तात्परत ईप् प्रत्यये कृते बीत्वमेव तत्र हि अदन्तवर्जितानां क्लीबल्लिड़ता। उदाहरणं वशन् (प.ब.) पण इति नुट् 'दशन् न आम्' नोपधाया इति शकारस्य दीर्घः । नानो नो लोपश धौ स्वर मोनु० ग्राम (प. ब.) नुडामः । नामीति दीर्घ पुर्नीणो० स्वर० मोनु० दशानां ग्रामाणां समाहार इति विग्रहे अत्र दश इवि संख्यापूर्वपदं समाहारवाचकं च अतो द्विगुसमासः समाससंज्ञायामुभयत्रापि समास. प्रत्यययोरिति श्रामो लोपः । दशन् ग्राम इति स्थिते वतोऽकारान्तत्वादीप् यस्य
गेपः स्वर० दशग्रामी (म. ए.) हसेपः० त्रिलोकी, पञ्चपूली, पञ्चन् (म. ब.) जस्शतोलक नानोनो० अमि (प्र. ब.) एओजसि एअय् स्वर० सी० पञ्चामयः