SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ : सक्रिया। ४७९ दि० । रुरुदिषांचकार । यतः । रुरुदिष्यात् । सिसता० । रुरुदिषिता । रुरुदिषिष्यति । अरुरुदिषिष्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अरुरुदिषीत् । अरुरुदिषिष्टां । अरुरुदिषिषुः । इत्यादीनि । विद ज्ञाने । विदितुमिच्छति । इच्छायाम् सः प्रत्ययः । द्वित्वम् । सिसता । षत्वम् । विविदिषति । विविदिषांचकार । लुङ्लकारे । अविविदिषीत् । मुष स्तेये । मुषितुमिच्छति । इच्छायाम् साधनं पूर्ववत् । मुमुषिषति । मुमुषिषांचकार । अमुमुषिषीत् । अन्यानि सुगमानि । ग्रह उपादाने । गृहीतुमिच्छति । इच्छायाम् अनेन सः प्रत्ययः । ततः । ग्रहां क्विति च । ततो द्वित्वम् ।। कुहोचः । झपानां । यः से । होटः । मादिजबानाम् । षढोः कः से । षत्वं । कषसंयोगे । जिघृक्षति । जिघृक्षांचकार । लुङ्लकारे । अजिवृक्षीत् । अजिशिष्टां । निष्व शये इच्छायाम् । संप्रसारणं । ततो द्वित्वम् । षत्वम् । स्वातुमिच्छवि सुषुप्सति । लिट्लकारे । सुषप्सांचकार । लुड्लकारे । असुषुप्सी'तू । असुषुप्सिष्टाम् । अमुषुप्सिषुः । प्रच्छ ज्ञीप्सायाम् । इच्छायाम् सूत्रम् । कृगधृप्रच्छस्मिङज्वशूर्तीनां सस्येड् वक्तव्यः। पिष्टच्छिषति । करितुमिच्छति चिकरिषति । जिगरिषति, जिगलिषति, दिदरिषति, विधरिषति, सिस्मयिषति । स्वरादेः परः। अभिजिषति, अशिशिषते, अरिरिषति । अद भक्षणे । सिसयोः इति घसादेशः । सम्रोऽनपि । अतुमिच्छति जिघत्तति । कृगृधृहप्रच्छस्मिअंजूअशूर्तीनां धातूनां स्वप्रत्ययस्य इड् वक्तव्यः । संप्रसारणम् । यः से । षत्वम् । पिच्छिषति । लिट्लकारे । पिटच्छिषांचकार । लुङ्लकारे । द्वाविौं । सेर्लोपः । अपिच्छिषीत् । अन्यानि सुगमानि । कृ विक्षेपे । करितुमिच्छति । इच्छायाम् । रः । गुणः । इट। पत्वं । फुहोचः । यः से। चिकरिषति । चिकरिषांचकार । अचिकरिषीत् । गृ निगरणे । गरितुमिच्छति । इच्छायाम् । द्वित्वम् । रः । कुहोश्चः । यः से । इद गुणः । षत्वं । जिगरिषति । जिगरिषां चकार । यतः । जिगरिष्यात् । सिसता. जिगरिषिता । अजिगरिषिष्यत् । लुङ्लकारे । द्वाविटौ । सेलोपः। अजिगरिषीत् । अनिगरिषिष्टाम् । अजिगरिषिषुः । गिरतेः । भनेन रस्य ला। जिगलिषति । ह वि. धारणे । दरितुमिच्छति । इच्छायाम् । सःप्रत्ययः । धातोत्विम् । रः । यः से । गुणः । इट् । षत्वम् । दिदरिषति । दिदरिषांचकार । यतः । दिदरिण्यात् । सिसता० । दिदरिषिता । लुङ्लकारे । साधनं पूर्ववत् । अदिदरिषीत् । अन्यानि मुग
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy