SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४८० सारस्वते द्वितीयवृत्ती मानि ॥ धृ धारणे । धर्तुमिच्छति । इच्छायाम् । अन्यत्सर्वं पूर्ववत् । झपानां अनेन धस्थ दः । दिधरिषति । दिधरिषांचकार । लुङ्लकारे । अदिधरिषीत् । स्मिड् ईषद्धसने | स्मयितुमिच्छति । सः । द्वित्वं । पूर्वस्य । गुणः । सिस्मयिषति । सिस्मयिषांचकार । लुङ्लकारे । द्वाविटौ । सेर्लोपः । दिवादाव | असिस्मयिषीत् । असिस्मयिषिष्टां । असिस्मयिषिषुः । इत्यादीनि । अंजू व्यक्तिमर्षणकांतिगतिषु । अजितुमिच्छति । इच्छायाम् । 'कृ गृ अनेनेट् । पश्चात् । स्वरादेः परः । जस्य द्वित्वं । . त्वम् | अंजिजिषति । चतुर्णां सुगमानि । कासादि० । अंजिजिषांचकार । यतः । अंजिजिष्यात् । सिसता० । अंजिजिषिता । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अन्यसुगमं । स्वरादेः । अनेन द्वितीयोऽडागमो भवति । सवर्णे । अजिजिषीत् । अन्यानि सुगमानि । अशूङ् व्याप्तौ । अशितुमिच्छति । इच्छायाम् । स्वरादेः परः । अशिशिषति । कासादि० । अनेनाम् । अशिशिषांचकार । यतः । अशिशिष्यात् - सिसता० । अशिशिषिता । अशिशिषिष्यति । स्वरादेः । आशिशिषिष्यत् । लुकूलकारे । द्वाविटौ । सेर्लोपः । आशिशिषीत् । अद् भक्षणे । अन्तुमिच्छति । इच्छायाम् अनेनास्य सः प्रत्ययः । सिसयोः । अनेन घसादेशः । ततो द्वित्वम् । कुहोश्शुः । झपानां । यः से । सुस्तोऽनपि । अनेन सकारस्य तकारः । जिघत्सति । लिट्लकारे । जिघत्सांचकार । यतः । जिघत्स्यात् । सिसता० । जिघत्सिता । निघत्सिष्यति । अजिघृत्सिष्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अजिघत्सीत अंजिधत्सिष्टाम् । अजिघत्सषुः । हन् हिंसागत्योः । सूत्रम् । हुन्तीङोः वीच्यः । वृदीडयेशन अत उपधायाः । 1 द्भिवति । हन् वृङ् । दृौं धातोः समत्यये परे उर् वाच्यः सादिः शेषः । कुहोश्रुः । वुवूर्षति । वुवूषचकार | लुब्लकारे । भवुवूर्षीत् । प्ने । अश्रुविमोचने । इच्छायाम् सूत्रम् । · अप् । अदे । हन्तुमिच्छति रुदविदमुषग्रहिस्वपिप्रच्छः सः विमोचने । रुरुदिषति । तिङोः ( ब० द्वि० ) सः (म० ए० ) जित स्तेये । मुमुषिषति । 'प्रत्ययो णित् भवति । णिस्वात् वृद्धिः । अन्यसाधनं बानाम् । षढोः कः जिघांसति । लिट्लकारे । जिघांसांचकार । लुङ्लजिघृक्षति । सुषुप्सभिजिघांसीत् । इत्यादीनि । इहू अध्ययने । अध्येतुमिरुद्र०| रुद्र विद मुष 1 द्वित्वम् । सिसताम् वाच्यः । अध्येतुमिच्छति अधिनिगांसते ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy