________________
४८१
- सपक्रिया । . इङः । इडो धातोः समत्यये परे गम् वाच्यः । अन्यत्साधनं तु पूर्ववत् । अघिजिगांसते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । कासादि० । अधिजि. गांसांचक्रे । सिसता० । अधिजिगासिषीष्ट | अधिजिगासिता । अधिजिगांसिष्यते । दिबादावट् । अध्यजिगासिण्यत् । लुङ्लकारे । अध्यजिगासिष्ट । इत्यादीनि । गम्ल। गन्तुमिच्छति । इच्छायाम् । सूत्रम् ।
गमे से इडाच्यः । गन्तुमिच्छति जिगमिषति ।
गमेः । गमेर्धातोः समत्यये इड् वाच्यः । अनेनास्पेट् । द्वित्वादिकं तु पूर्ववत कार्यम् । षत्वम् । जिगमिषति । लिट्लकारे । कासादि० । जिगमिषांचकार । यतः । जिगमिष्यात् । सिसता० । जिगमिषिवा । जिगमिषिष्यते । अजिगमिषिप्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अजिगमिषीत् । इत्यादीनि भवति । दा दाने । दातुमिच्छति । इच्छायाम् । अनेन सः प्रत्ययः । धातोद्वित्वं च ।।
इस्से । अपिधाधारभूलभशपदपतमिमीमामाङ्मेहिसार्थराधां स्वरस्य से परे इसादेशो भवति पर्वस्य च लोपः। दित्सति । धित्सति । स्कोरायोश्च । खसे परिप्सति, लिप्सति, शिक्षते, पित्सते ।।
इस्से । इदं सूत्रम् । इस् (म. ए.) से (स ए.) अपित् दा धा रम् लम् शक् पद् पत् मि मी मा माङ् मेङ् हिंसाधराधां धातूनां स्वरस्य समत्यये परे इसादेशो भवति । पूर्वस्य च लोपो भवति । अनेनेस् , पूर्वस्य लोपः। सस्तोनपि । अनेन सस्य तः । दित्सति । चतुर्णा सुगमानि । लिट्लकारे । कासादि० । दित्साचकार । यतः । दित्स्यात् । सिसवा । दित्सिता । दित्सिष्यति । अदित्सिण्यत् । अदित्सीत् । इत्यादीनि । डुधाञ् धारणपोषणयोः । धातुमिच्छतीति इच्छायाम् । इस्से । वित्सति। वित्सांचकार। ललकारे । अघित्सीत् अधित्सिष्टां । अघिसिपुः। रम् रामस्ये । रधुमिच्छति । इच्छायाम्। इस्से । खसे । स्कोरायोश्च । रिप्सति।रिप्सांचकार । लुङ् । अरिप्सीत् । डुलभ प्राप्तौ । लधुमिच्छति । इच्छायाम् । द्वित्वम् । इस्से । स्कोरायोश्च । खसे । लिप्सति । लिलकारे । कासादि० । लिप्सा चकार । यतः । लिप्स्यात् । सिसता० । लिप्सिता । लुङ्लकारे । द्वाविटी । अलिप्सीत् । अलिप्सिष्टाम् । अलिप्सिपुः । इत्यादीनि । शशक्तौ । शक्तुमिच्छति । इच्छायाम् । इस्से । पत्वं । कपसंयोगे क्षः । शिक्षते । लिङ्लकारे । शिक्षांचकार । यतः । शिक्ष्यात् । सिसता० । शिक्षिता । लुङ्लकारे । साधनं सुगमम् । अशिक्षीन् ।