________________
सारस्वते द्वितीयवृत्तौ । · र्थः प्रधानीभूतः । अत्र सप्रत्यये तु वैपरीत्यं, प्रकृत्यर्थः प्र
धानीभूतः । तेन काष्ठेन पिपक्षतीत्यत्र तृतीयायाः पाकेन संबन्धो न विच्छया । मृङ्प्राणत्यागे । मर्तुमिच्छति मुमूपति । पोरुर् । पू पालनपूरणयोः । पुर्पूषति ।
गौणः प्रकृत्यर्थोऽन्यत्र सात् । सपत्ययादन्यत्र स्थाने अन्येषु प्रत्ययेषु प्रत्यर्थों धात्वर्थों गौणोऽमुख्यः प्रत्ययार्थों मुख्यः । समत्यये तु धातोरों मुख्यः। अतोऽत्र काष्ठेन पिपक्षति इत्यत्र काठेन साधनभूतेन यः पाकलक्षणो धात्वर्थस्तमिच्छति इत्यर्थः । अन्यथा पाकं काठेन इच्छति इति स्यातू । अत्र इष्धातोरिच्छार्थस्य गौणत्वम् । अतोऽत्र काष्ठस्य इच्छां प्रति साधनत्वाभावः। किंतु पाकलक्षणं मकृत्यर्थ प्रति साधनत्वं । मृङ् प्राणत्यागे । मर्तुमिच्छति । इच्छायाम् । पोरुर् । वतो द्वित्वं । पूर्वस्य । य्वोर्विहसे । मुमूर्षति । मुमूर्षांचकार । यतः । मुमूर्यात् । सिसता । मुमूर्षिता । मुमूर्षिष्यति । अमुमूर्षिष्यत् । लुङ्लकारे । द्वाविटौ । सेलोपो भवति । अमुमूर्षीत् । अममूर्षिष्टाम् । असुमूर्षिषुः । पृ पालनपूरणयोः। पूरितुमिच्छति .इति विग्रहे । इच्छायाम् । पोरुर । बोविहसे । षत्वम् । विभक्तिकार्य प्राग्वत् । पुपूर्षति । पुपूर्षांचकार । अन्येषां लकाराणां रूपाणि सुगमानि । लुलकारे । अपुपूर्फत् । अपुपूर्षिष्टाम् । अपुपूर्षिषुः । इत्यादीनि । वृट वरणे । वरितुमिच्छति । इच्छायां सूत्रम् ।
वृङ् इत्यस्य उर्वाच्यः । वृक वरणे । वरितुमिच्छति वुवूति । वङ । वृडौं धातोः सपत्यये परे उर वाच्यः । षष्ठी । अन्यत्साधनं पूर्वसदृशं । वर्षति । वुवूर्षांचकार । लुङ्लकारे । अनुवूर्षीत् । अनुवूर्षिष्टाम् । अवुवूर्षिषुः । रुदिर अश्रुविमोचने । इच्छायाम् सूत्रम् ।
रुदविदमुषग्रहिस्वपिप्रच्छः सः किवाच्यः। रुदिर् अश्रु• विमोचने । रुरुदिषति । विद् ज्ञाने । विविदिषति । मुष
स्तेये । मुमुषिषति । ग्रह उपादाने । हो ढः । आदिजबानाम् । षढोः कः से । षत्वम् । क्षः । गृहीतुमिच्छति जिवृक्षति । सुषुप्सति । प्रच्छ झीप्सायाम् ।
रुदा रुद् विद मुष ग्रहि स्वपि प्रच्छ एभ्यो धातुभ्यः सः किन वाच्यः । द्वित्वम् । सिसता । षत्वम् । रुदितुमिच्छति । रुरुदिषति । लिट्लकारे । कासा