SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ eax EF रुधादिपक्रियो। .. . नआनका आनगआना .:7 35. d .. . . . ANNA पा, अशिष्यति, अंक्ष्यति, आमिष्यंत, आक्ष्यत् । भुसावनिटो नित्यं वृद्धिः । सौ ( स० ए० ) अनिटः । (१० ए.) नित्यं (०.ए.) वृद्धिः । (म० ए०) अनिये धानोनित्यं वृद्धिर्भवति परस्मैपदे सौ परे'. सुगममिदं सूत्रम् । चौः कुः । खसे० । किलात् । कप० । अभांक्षीत् । झसात् । अमांकां । अर्भाक्षुः । अन्यानि सुगमानि | अंजू व्यक्तिमृक्षणकांविगविषु । उकार इविकल्पार्थः । तिवादयः । रुधादेर्नम् । चोः कुः । खसे० । अनक्ति । नमसोऽस्य 1 . भक्तः । अन्जन्ति । अंन्यात् । अंज्यातां । अंज्युः । अनक्तु । अंक्तात् । अंतां। अंजंतु.1 अंग्धि । दिबादावत् । स्वरादेः परः। सवर्णे दीर्घः । चोः कुः । दिस्योईसात् । वावसाने । आनक् । आनम् । नमः । आतां । नश्चापदांवे । आजन् । अन्यानि सुगमानि । लिलकारे । द्वित्वादिकं । नुगषां । आभ्वोर्णादौ । आनंन । आनंजंतुः । आनंजुः । आनंजिथ । अन्यात् । अदिवो वा अनेन सूत्रेण इविकल्पी भवति । अंजिता । इहमावे । चोः कुः । खसे० । अंका । अंजिष्यति । इडमावे । कुत्वं । खसे । षत्वं । कप० । अक्ष्यति । दिबादावट । स्वरादेः । आंजिष्याद । इडभावे आक्ष्यत् । लुङ्लकारे । इइविकल्पे प्राप्ते सूत्रम् ।। अले सौ नित्यमिड्डाच्यः । आञ्जीत् । इति रुधादिषु प- . रस्मैपदिप्रक्रिया ॥ अंजेः। अंर्घातोः सौ नित्यं इड् वाच्यः । अन्यत् साधनं तु पूर्ववत् । आजीन् । भांजिष्टाम् । आञ्जिषः । इत्यादीनि । इति परस्मैपदिप्रक्रिया कथिता । ' अथात्मनेपदिनः । बिइन्धि दीप्तौ । बिई इतौ । इन्धे, . .इन्धीत, इन्धाम, ऐन्ध, इन्धाञ्चक्रे, इन्धिषीष्ट, इन्धिता,. : . इन्धिष्यते, ऐन्धिष्यत, ऐन्धिष्ट । इति रुधादिष्वात्मनेपादि- . प्रक्रिया ॥ इति नम्विकरणा रुघादयः ॥ .. अथात्मनेपदिप्रक्रिया कथ्यते । निइन्धि दीयौ । निई इतौ। तादयः । १रुधावनम् । नमः । तयोः । नमसोस्य । नश्चापदान्ते । हसात् । इन्धे । इन्धाते । .. इन्धते । इन्धीत । इन्धीयाताम् । इन्धीरन् । इन्धाम् । इन्धाताम् । इन्धताम् । दि बादावट । स्वरादेः परः । अइए । एऐऐ । अन्यत् साधनं तु पूर्ववत् । ऐंध ! ऐंघातां । ऐंधत । ऐंधाः | ऐंघायां । ऐध्वम् । कासादिमत्ययादाम् । अनेनाम् । अन्यसाधन तु पूर्ववत् । इन्धाचके । इत्थामास १ इन्धाबभूव । कपाणि सुगमानि । सि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy