________________
सारस्वते द्वितीयवृत्ती तदा हिस् घि । इति जाते सूत्रम् । धौ । धौ परे सति । सकाररय लोपो भवति । वा सकारस्य दकारो भवति । यदा सकारस्य लोपः । तदा । हिंधि । यदा सकारस्य दकारस्तदा । हिंद्धि । अन्यानि सुगमानि । लुल्लकारे । दिवादावट् । अहि स् दिप् इति जाते।
दिपि सस्य दः सिपि वा । अहिनन्, अहिनः, जिहिंस, हिंस्यात्, हिसिता, हिंसिष्यति, अहिंसिष्यत्, अहिंसीत् । भो आमर्दने । ओइत् । भनक्ति, भक्तः, बमन, भज्याव, भता, भक्ष्यति, अभक्ष्यत् । दिपि सस्य दः । अनेन सकारस्य दकारः । दिस्योहंसात् । वावसाने । अहिनत् । अहिनन् । अहिंस्तां । अहिंसन् । अहिनत् । अहिनः । अहिंस्तं । अहिस्त । अहिनसं । अहिंस्व । अहिंस्म । लिट्लकारे । द्वित्वादिकं । कुहोचः । जिहिस । जिहिंसतुः । जिहिंसुः । हिंस्यातू । हिसिता । सिसता अनेन इडागमो भवति । हिसिष्यति । दिवादावट । अहिंसिष्यत् । लुङ्लकारे । द्वाविटी । सेर्लोपः । दिवादावट् । अहिंसीत् । अहिंसिष्टां । अर्हिसिषुः । इत्यादीनि । भजो आमर्दने । ओकार इत् । तिबादयः । रुधादेर्नम् । भनज् तिम् इति जाते । नमः । चोः कुः । खसे चपा० । भनक्ति । नमसोऽस्य । अनेन डिस्पकारस्य लोपः । नश्चापदान्ते । भक्तः । भंजंति । किलात् । कष० । भनक्षि । भंज्यात् । भंज्यातां । भज्युः। भनक्तु । भंतात् । भक्तां । मंजंतु | भंग्धि । भक्तात् । भक्तं । भक्त । भनजानि । भनजाव । भनजाम । चोः कुः। दिस्योहंसात् । दिवादावट । वावसाने । अभनक । अभनम् । अभंकां । अभंजन् । अमना । अभनम् । अभक्तं । अभक्त । अमनजं । अभंज्व । अभंज्म । लिलकारे । द्वित्वादिकं झपानां । वभंज । वभंजतुः। वभंजुः । वभंजिय। अत्त्वतः । चोः कुः । खसे चपा० । वभक्थ | इत्यादीनि । भज्यात् । अत्र नोलोपः अनेन नकारस्य लोपः । भज् ता इति जाते । चोः कः । खसेवपा० । भक्ता । - कारौ । भक्कारः 'भंज् स्य! तिपू' इति जाते । चोः कुः । खसे० । विलात् । कप० । भक्ष्यति । दिवादावट् । अभक्ष्यत् । लुलकारे । भूते सिः । से। दिवादा. वह । अभंज सि ईद दिप् इति जाते । सूत्रम् ।
सावनिटो नित्यं वृद्धिः । अनिटो धातोनित्यंवृद्धिर्भवति परस्मैपदे सौ परे । अभांक्षीत् अभानाम् अक्षांशुः । अञ्जू व्यक्तिमृक्षणकान्तिगतिपु । अनक्ति, अञ्ज्यात, अ