________________
कारकपक्रिया ।
(२०) कारणवर्गस्वस्मिन्नर्थे पञ्चमीविभक्तिर्भवति चौराद्धिभेति, व्याघात्रस्पति, विद्युत्पावाचकितः। अत्र भयहेतौ भयाथै पञ्चमी ।
षष्ठी च हेतुप्रयोगे । हेतुप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । चकारात्सर्वादियोगे तृतीयापि । अन्नस्य हेतोर्वसति । क. स्य हेतो गतः। केन हेतुना वा.नागतः।
षष्ठी च हेतुप्रयोगे । हेतुशब्दस्प प्रयोगे हेतुरिति शब्द प्रयुज्यमाने षष्ठी भवति । कस्य हेवोरियं कन्या, फस्य निमित्तमित्यर्थः । चकारात् सौंदेहेतुप्रयोगे नृतीया षष्ठी च । केन हेतुना, कस्य हेतोः, निमिचकारणहेत्वर्थप्रयोगे स
दः सर्वा विभक्कयो भवन्ति । को हेतुः, के हेतुं वसति, केन हेतुना, कस्मै हेतवे, फस्मात् हैवोः, कस्य हेतोः, कस्मिन् हेतो, इत्यादि ।
इत्थंभावे तृतीया । किंचित्प्रकारं प्राप्त इत्यंभावः । अन्यस्यान्यत्रोपचारण वर्तमानत्वमित्थंभावस्तस्मिनित्थंभावे तृतीया विभक्तिभवति । शिष्यं पुत्रेण पश्यति । संसारमसारण पश्यति ।
इत्थंभावे तृतीयेति । असावपमिवेति इत्यंभावस्तस्मिन्नर्थे तृतीया विभकिवति । उदाहरणं गुरुः शिष्यं पुत्रेण पश्यति, पुत्रसदृशं पश्यति, पुत्रमिवेति भावः। पद्वाऽयं प्रकार इत्यं तस्य भाव इत्यंभावः, सामान्यस्य भेदको विशेषः प्रकारः। कंचित्यकारं प्राप्त इत्थंभावः । यथा मनुष्यसामान्यभेदको विशेषः शिष्यत्वलक्षणं पुत्र इति न भवति किंतु तद्गतनेहः पुत्रशब्देनोच्यते इति आचार्यः । शिष्यं पुत्रेण पश्यति, पुत्र इव पश्यतीत्यर्थः । एवं संसारमसारणेत्यपि ज्ञेयम् । साधुः संसारम् असारमिव पश्पति, असारतया पश्यति । सूत्रम् ।
येनाङ्गविकारः । येन विकतेनाङ्गेनाङ्गिनोऽङ्गविकारो लक्ष्यते तस्मादङ्गातृतीया विभक्तिर्भवति । अक्ष्णा काणः ।पादेन खञ्जः। श्रवणेन बधिरः। विकारो द्विविधः, न्यूनत्वाश्रित आधिक्याश्रितश्च । मुखेन त्रिलोचनः। वपुषा चतुर्भुजः। येनाङ्गेति। यह(तृ. ए.)त्पदादेष्टेरः ।ठेन अइए । अङ्गविकारः । अहं विकिपते