________________
(२०)
सारस्वते प्रथमवृत्तौ। षो बलवान्भवेत् ॥ परेण पूर्वबाधो वा प्रायशो दृश्यतामिह . बहुव्यापकं सामान्यम् । अल्पव्यापको विशेषः । इति
सूत्रेण सवर्णदीर्घः। गवायं गवाजिनं । स्व+ईरिणी । अव
र्णागमः । अ इ ए।स्व+एरिणी। सवर्णेदीर्घ सह सवर्ण ( स. ए.) अइए । सहशो वर्णः सवर्णः। दीर्घः । स्रो० । सह (म. ए. ) अव्ययम् । पूर्वोचरयोः सशस्वरयोर्मीलनेनाद्यो दी| भवति । श्रद्धा+ अत्र । श्रद्धात्र । यदुक्तम् । क्रमेण वैपरीत्येन गुरूणां गुरुभिः सह ॥ लघूनां लघुभिः साद्धं गुरूणां लघुमिः सह ॥ लघूनां गुरुभिः साई चतुर्धेति सवर्णता ॥ १॥ अदीर्घो दीर्घतो याति नास्ति दीर्घस्य दीर्घता । पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ २॥ दधि + इह । दधीह । भानु+उदयः। मानूदयः। पितृ+ ऋणं । पितृणम् । दण्ड +अग्रम् दण्डानम् । दधि+यह अत्र कथम् ' इयं स्वरे' इति न यत्वं भवतीत्याह । सामान्यशास्त्रतो नित्यं विशेषो बलवान् भवेत् ॥ परेण पूर्वबाधो वा पायशो हश्यतामिह ॥१॥ नूनं निश्चितं सामान्यशास्त्रतः सामान्यसूत्रात् विशेषो विशेषशास्त्रं विशेषसूत्रं बलवान् भवेत् तत्र । बहुव्यापकं सामान्यं अल्पव्यापको विशेषः। दधि+इह इत्यत्र इयं स्वरे इति सूत्रं सामान्य स्वराणां बहुत्वात् 'सवणे दीर्घ इति विशेषसूत्रं तस्य सर्वस्पैकलात् ।पक्षान्तरमाह।
परेणेति । वा अथवा परेण अग्रकेण सूत्रेण पूर्वसूत्रस्य बाधः । यथा । 'इयं स्वरे, इति सूत्रं माक् प्रतिपादितं तस्य हि 'सवणे, इति सूत्रेण बापः । वदेवाह ।
प्रायश इति। पायशो बाहुल्येनेह व्याकरणे एवं दृश्यते । इत्यनेन उत्सर्गा पवादावुक्तौ । ततः 'उत्सर्गापवादयोरपवादो विधिबलवान् इति न्यायो दर्शितः। एकस्मिन्नेवोदाहरणे सूत्रद्वयसंभवे सामान्यविशेषयोर्य विशेषसूत्रं वल्लगति 'पूर्वोक्तपरोक्तयोः सूत्रयोयत् परोक्तं सूत्रं तत्माप्नोति न तु पूर्वोक्तमिति भावः । एवं भा
नु+उदयः । अत्र ' उवम्, इति सामान्यं ' सवर्णे दीर्घः सह ' इति विशेषः एवमन्य • त्रापि श्लोकार्थोऽयम् । सूत्रम् ।
अवर्ण एकारे ऐकारे च परे सह ऐकारो भवति । तव+ एषा तवैषां । तव ऐश्वर्यम् तवैश्वर्यम् । इति सूत्रेण ऐ। स्वैरिणी । अवर्णागमः । अक्ष+हिनी ।