________________
स्वरसंधिप्रक्रिया ॥२॥
(२१) ए ऐ ऐ । ए ( स. ए.) साङ्केति०। ऐ( स०ए०)ऐ (प्र. ए) साङ्के । तव+ एषा। ए ऐ ऐ । तवैषा । तव +ऐश्वर्यम् । ए ऐ ऐ । तवैश्वर्यम् । इति सूत्रेण ' स्व+ एरिणी' इत्यत्र ऐ । स्वैरिणी ॥ अक्ष+हिनी । अवागमे । अक्ष+ अ+ ऊहिनी इति स्थिते । सूत्रम् ।
उओ। अवर्ण उवणे परे सह ओ भवति । गङ्गा उदकम् । गङ्गोदकम् ।
उ ओ । उ (स.ए. ) साङ्के । ओ (म. ए. ) साङ्के । अर्थो वृत्तः सका. शाज्ञयः ! उदा० । तव उदकम् । तवोदकम् । उ ओ इति सूत्रेण प्रस्तुनोदाहणे 'अ+ऊ' इत्यत्र 'ओ' इति जाते । अक्ष+ओहिनी इत्यत्र । सूत्रम् ।
ओ औ ो। अवर्ण ओकारे औकारे च परे सह औकारो भवति । तव ओदनः तवौदनः। तव औन्नत्यं तवोन्नत्यम् । अक्ष ऊहिनी अक्षौहिणी । प्र+ऊढः प्रौढः । इति गवादयः। अविहितलक्षणप्रयोगोगवादौ द्रष्टव्यः। 'गवाक्षश्च गवेन्द्रश्च गवायं च गवाजिनम् ॥
स्वैरमक्षौहिणी प्रौढ एते प्रोक्ता गवादयः ।, कचित्स्वरवद्यकारः। यथाध्वपरिमाणे गो यूतिः गम्यूतिः क्रोशयुगलम् । अन्यथाध्वनः परिमाणाभावे गवां मिश्री भावो गोयूतिः॥
ओ औ औ भो (स. ए.) साङ्के ।औ (स. ए.) साङ्के । औ( म. ए.) साङ्के । अर्थों वृत्तयः । उदा तव+ओदनम्। तवौदनम् । तव+ औनत्यम् । तबौनत्यम् । इति सूत्रेण प्रस्तुतोदाहरणे 'अ+औ' इत्यस्य स्थाने 'भी' इति जाते । अक्षौहिणी इति सिद्धम् । प्र+ऊदः ।अवर्णागमः।उ ओ। ओ औ और प्रौ. ढः । कचिदिति । कचित्मयोगान्तरे यकारः स्वरवत् स्वरेण तुल्पः स्वरवन