________________
क्रिया
तुष्टुवे, स्तूयात्, स्तोषीष्ट, स्तोता, स्तोता, स्तोष्यति, स्तोष्यते, अस्तोष्यत, अस्तोष्यत ।
दुहूदिह लिहगुहुभ्यः । अनेन सको लुक् । 'अबूह् तन् ' इति जाते । धत्वम् । तयोर्धः । झबे जबाः । अदुग्ध -1 सस्यात्मने० । अनेन टिलोपः । अधुनाता | - अंधुक्षत। थकारे परेsपि सको लुग् भवति । विकल्पेनैव लुकि सति । अदुहू. थास् ' इति जाते । वत्वं । तथोर्धः । झबे जबाः । अदुग्धाः । अधुक्षथाः । अधुक्षायां ।' वे - परेऽपि सको लुक् । अदुग्धं । अधुक्षध्वं । अघुक्षि । अघुक्षावहि । अधुक्षामहि । समाप्तोऽयं धातुः । दिह उपचये । अयंधातुः पूर्ववत् ॥ लिह आस्वादने । आस्वादनमीषद्भक्षणम् । पूर्ववत् प्रत्यया भवन्ति । अदादेर्लुक् । लिहू लिए इति जाते होढः । त थोर्घः । टुत्वं । उपधायाः । ढिढोलोपः । दीर्घश्च । लेढि । लीढः । लिहन्ति । आत्मनेपदें लीढे | लिहाते । लिहते । लिह्यात् । लिहीत | लोट्लकारे । लेढु । लीढात् । aai | लिहन्तु । ' लिह हि ' इति स्थिते । अत्र झस्परत्वाभावात् ' होढः ' अनेन न भवति । परं । क्वचिदपदान्तेऽपि पदान्वताश्रयणीया । अनेन पदान्तत्व1 - माश्रित्य होढः । अनेन ढकारो भवति । अथवा हौ दकारोऽपि शस्वत् । इति सर स्वतीकण्ठाभरणे उक्तत्वात् ढत्वं भवति । झसाद्धिः । टुत्वम् । ढिढो लोपः । लीटि । लीढान् । लीढं । लीढ । लेहानि । लेहाव । लेहाम । लीढां । लिहातां । लिहताम् लङ्लकारे । होढः । दिबादावट् । उपधाया लघोः । दिस्पोर्हसात् । वावसाने । अलेट् । अलेडू | अलीढां । अलिहन्त । इत्यादीनि । अलीढ । अलिहाथां । आतोन्तोदनतः | अलिहत | लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । लिलेह । लिलिहतुः । लिलिहुः । लिलिहे । लिलिहाते । लिलिहिरे । लिह्यात् । लिह्यास्तां । लिझासुः । लिहू सीष्ट इति स्थिते । सिस्योः । अनेन गुणाभावः । होढः । षढोः कः से । किलात् ० | कष० । लिक्षीष्ट लिझीयास्तां । लिक्षीरन् । लिहू ता इति स्थिते । होढः । उपधाया लघोः । तथोर्घः । टुत्वं । ढिढोलोपः । लेढा । आत्मनेपदेऽपि । लेढा । लेढारौ । लेढारः । ऌट्लकारे । लिहू स्पप् तिपू इति स्थिते । ढत्वं । गुणः । कत्वं । षत्वं । कषसंयोगे॰ । लेक्ष्यति । लेक्ष्यते । मलेक्ष्यत् । अलेक्ष्यत । लुकूलकारे । हशषान्तात्सम् । किन्त्वाद् गुणाभावः । अन्यत् साधनं पूर्ववत् । अलिक्षत् अलिक्षताम् अलिक्षन् । आत्मनेपदे । अलिक्षत | दुहविहलिह० अनेन सको लुकू । अन्यत्साधनं पूर्ववत् । अलीढ । सस्थात्मने । अलिक्षातां । अलिक्षत | साध्योऽयं धातुर्दुद्द्धातुवत् । ष्ठञ् स्तुतौ । अकार उभयपदार्थः । आदेः ष्णः नः । उरौ तुरुनुस्तुभ्यः । अनेन ईट् । यत्र ईट् भवति तत्र गुणः । स्तौति । उ अबू | स्त वीति । स्तुतः । स्तुवीतः । उधातोः । स्तुवन्ति । इत्यादीनि । स्वते 1. स्तुवीते,
Sept