________________
३९४
सारस्वते द्वितीयवृती
ज्ञातव्यः । दादेर्घः । अनेन धत्वम् । झसाद्धिः । झबे जबाः । दुग्धि । दुग्धात् । दुग्धं । दुग्ध । उपधायाः । दोहानि । दोहाव | दोहाम | दुग्धां । दुहातां । दुहतां । दुहस्व । इति जाते दादेर्घः । आदिजबानां । खसे चपा झसानाम् । विलात् ० । कषसंयोगे ० | धुक्ष्व । दुहाथाम् । धुग्ध्वम् । दोहे | दोहाव है । दोहामहै । ' दुह् दिपू' इति जाते दादेर्घः । गुणः । दिस्पोर्हसात् । आदिजबानां । वावसाने । दिवादावट् । I अधोकू | अधोग् | अदुग्धां । अदुहन् । अधोकू । अधोग् | अदुग्धं । अदुग्ध | गुणः । अदोहं । अदु | अदुा । अदुग्ध । अदुहाताम् । अदुहत । अदुग्धाः । इत्यादीनि रूपाणि ज्ञेयानि । लिट्लकारे द्विश्च । पूर्वस्य । उपधाया लघोः । दुदोह | दुदुहतुः । दुदुहुः । उपधाया लघोः । दुदोहिथ । इत्यादीनि आत्मनेपदे । दुदुहे । दुदुहाते । दुदुहिरे | इत्यादीनि रूपाणि ज्ञातव्यानि वैयाकरणैः । दुह्यात् । दुह्यातां । दुह्यासुः । दुइ सीष्ट इति स्थिते । दिस्योः अनेन गुणनिषेधः । दादेर्घः । आदिजबानां । खसे चपा० । किलात् । कषसंयोगे । घुक्षीष्ट । दुइ ता इति स्थिते । धत्वम् । . गुणः । तथोर्धः । झबेजबाः । दोग्धा । दोग्धा । दुइ स्यप् तिप् इति जाते धत्वं । गुणः । आदिजबानां । खसेचपा० । षत्वम् । कषसंयोगे क्षः । धोक्ष्यति । धोक्ष्यते । अधोक्ष्यत् । अधोक्ष्यत । लुङ्लकारे । हशषान्तात् सक् अनेन सकू प्रत्ययो भवति । सिविषये कित्त्वाद्गुणाभावः । घत्वं । धत्वं । कत्वं । विलात् ० । कषसंयोगे क्षः । अधुक्षत् । अधुक्षताम् । अधुक्षन् । आत्मनेपदे । अधुक्षत | सूत्रम् ।
I
दुइ दिलिहगुहूभ्यः सको लुग्वा वकारतवर्गयोराति । अदुग्ध अधुक्षाताम् अधुक्षत । अदुग्धाः- अधुक्षयाः अधुक्षाथाम् अधुग्ध्वम् अधुक्षध्वम् । अधुक्षावहि अदुह्वहि अधुक्षामहि । दि उपचये । दोग्धि । तद्वत् । लिह आस्वादने । होढः । लेढि । तद्वत् । ष्टुञ् स्तुतौ । आदेः प्णः नः । ओरौ । स्तौति - स्तुवीति स्तुतः - स्तुवीतः स्तुवन्ति । स्तुते स्तुवीते स्तुयात् स्तुवीयात् । स्तोतु - स्तुवीतु स्तुतात् स्तुवीतात् स्तुताम् - स्तुवीताम् स्तुवन्तु । स्तुहि स्तुतात् स्तुवीहि स्तुवीतात् । अस्तीत्, अस्तवीत् अस्तुताम् अस्तुवीताम् अस्तुवन् । अस्तुत अस्तुवीत । तुष्टाव । तुष्टुवतुः तुष्टुवुः । क्रा`दित्वान्ने । तुष्टोध । तुष्टुवपुः तुष्टुव । तुष्टाव तुष्टुव तु
1