SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ अदादिमकिया। ३९३ द्विष हि । इति जाते झसाद्धिः । षोडः। ष्टुत्वम् । द्विटि । द्विष्टात् । द्वेषाणि । वेषाव । द्वेषाम । द्विष्टां । द्विषातां । द्विषताम् । इत्यादीनि । विष दिए इति जाते । गुणः । षोडः । दिस्योहंसात् । वावसाने । दिवादावद् । अनेन पूर्वमडागमः। अद्वेट् । अद्वेड् । अद्विष्टा । आदन्तविद्विषास् । अनेन वा अन उस् भवति । अद्विपुः । अद्विषन् । अन्यानि सुगमानि । आत्मनेपदे । अद्विष्ट । अद्विषाताम् । अद्विषत । 'द्विष णप्' इति स्थिते । विश्च । पूर्वस्य । उपधाया लघोः । अनेन गुणः । विद्वेष दिद्विषतुः । दिद्विषुः । विद्वेषिय । दिद्विषे । दिद्विषाने । दिद्विषिरे । द्विण्यात् । दिस्योः। अनेन गुणनिषेधः । षढोः कः से। किलात् । कषसंयोगे० । द्विक्षीष्ट । द्वेष्टा। उपधाया लघोः । अनेन गुणः । द्वेष्टा । अन्येषां लकाराणां रूपाणि सुगमानि | लुङ्लकारे । हशषान्तात् सक् । अनेन समत्ययो भवति ॥ कित्त्वाद्गुणाभावः । षढोः कः से । किलात् । कषसं० । अद्विक्षत् । अद्विक्षताम् । अद्विक्षन् । आत्मनेपदेऽपि सक्मत्ययो भवति । अद्विक्षत । सस्यात्मनेपदे स्वरे टिलोपो वाच्यः। अद्विक्षाताम् अद्विक्षत। दुह प्रपूरणे । दादेर्षः। दोग्धि दुग्धः दुहन्ति । घोक्षि दुग्घा दुग्ध । दोमि दुबः दुह्म। दुग्धे, दुह्यात्, दुहीत,दोग्धु । आत्मनेपदे स्वरे टिलोपो वाच्यः । अनेन टेर्लोपः । अद्विक्षावाम् । अद्विक्षत । अद्विक्षथाः । अद्विक्षाथाम् । अन्यानि सुगमानि [ दुह् प्रपूरणे । अकार उभयपदार्थः । 'दुइ तिम्' इति जाते दादेघः । अनेन हस्य घः । उपधाया लघोः । अनेन सर्वत्र गुणनिमिचे प्रत्यये परे गुणो भवति । 'दोह तिप्' इति जाते तथोधः । झबेजबाः । दोग्धि । दुग्धः । दुहन्ति । दुह सिप् । इति जाते दादेर्घः । आदिजबानाम् । उपधायाः । खसेचपा०1 किलात् । कषसंयोगे क्षः। धोक्षि । अन्यानि मूले सन्ति । दुग्धे । दुहाते । दुहते । अत्र आतोन्तोदनतः । अनेन अन्तः अत् । दुह्यात् । दुह्यावाम् । दुछुः । दुहीत । दुहीयाताम् । दुहीरन् । दोग्धु । दुग्धात् । दुग्धाम् । दुहन्तु । सूत्रम् । हकारस्य क्वचिज्झसभावो वाच्यः । दुग्धि दुग्धाम् । अधोक् अधोग् अदुग्धाम् अदुहन् । अदुग्ध, दुदोह, दुदुहे, दुह्यात्, धुक्षीष्ट, दोग्धा, दोग्धा, धोक्ष्यति, घोक्ष्यते, अधोक्ष्यत्, अघोक्ष्यत, अधुक्षत, अधुक्षत । हकारस्य क्वचित् स्थाने झस्भावो वाच्यः । अनेन हकारो झम्बन
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy