SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३९६ सारस्ववे द्वितीयची स्तुवाते । स्तुवते । स्तुयात् । स्तुवीयात् । स्तुयाताम् । स्तुवयिाताम् । स्तुयुः । स्तुवीयुः । लोट्लकारे । स्तोतु । स्तवीतु । स्तुतात् । स्तुवीवात् । स्तुवन्तु । इत्यादीनि रूपाणि ज्ञातव्यानि । स्तुतां । स्तुवीतां । स्तुवातां । स्तुवतां । लङ् लकारे । अस्तीत् । अस्तवीत् । अस्तुतां । अस्तवीतां । नुधातोः । अस्तुवन् । अस्तुत ! अस्तुवीत । अस्तुवातां । आतोन्तो० । अस्तुवत । इत्यादीनि । लिट्लकारे विश्व । शसारखपाः । अनेन तकारः शेषः । षत्वम् । धातो मिनः । अनेन वृद्धिः । तुष्टाव । मुंधातोः । तुष्टुवतुः । तष्टुवुः । कादित्वात् । अस्य धातोः स्पपि इडागमो न भवति । गुंणः। तुष्टोथ । अन्यानि मूले सन्ति । तुष्टुवे । तुष्टुवाते । तुष्टुविरे । अन्यानि सुगमानि । ये । अनेन पूर्वस्य दीर्घः । स्तूयात् । गुणः । षत्वं । स्तोपीष्ट ! स्तोता । स्तोता । लुङ्लकारे । सूत्रम् । स्तुसुघूत्रां पे सेरिट वक्तव्यः । अस्तावीत् अस्तोष्ट । बञ् • व्यक्तायां वाचि। . स्तुसुधूम् । स्तुसुधूनां धातूनां परस्मैपदे सिपत्ययस्य इड् वक्तव्यः । धातोनामिनः । अनेन वृद्धिः । अस्तावीत् । अस्ताविष्टौ । अस्ताविपुः । इत्यादीनि । अस्तोष्ट । अस्तोपाता । अस्तोपत । ब्रून् व्यक्तायां वाचि । भकारः सर्वत्र उभयपदार्थः । अप्प्रत्ययो भवति । तस्य लुग भवति । सूत्रम् । अबादावीप्पिति स्मि । ब्रुव ईकारः प्रत्ययो भवति तकारसकारमकारादौ पिति परे अबादौ विषये । ब्रवीति बूतः ब्रुवन्ति । ब्रवीषि बूथः । अबादावीप्पिति स्मि । अबादी ( स. ए.) ईप (म. ए.) पिति (स.ए.) न च स् च म च स्म् तस्मिन् स्मि (स. ए.) चतुःपदं सूत्रम् । यद्वा च तु च सू च म् च । स्म् । तस्मिन् । स्मि । खसेचपा० । अनेन दस्य तः। तेन दकारे परेऽपि ईए प्रत्ययः । ब्रूब्धातोस्तकारसकारमकारादौ पिति परे ईप् प्रत्ययो भवति । अबादौ विपये । अनापू विपये । इत्येव वक्तव्ये । आदिशब्दचिन्त्यः । यद्वा अप आदिः प्रथमो यस्य सः अवादिः । अन्लुक् इत्यर्थः । तस्मिन्नवादी अपा लुकि कृते सति इत्यर्थः । अनेनेकारः प्रत्ययो भवति । गुणः । ओ अन् । ब्रवीति । द्यूतः। नुधातोः । त्रुवन्ति । षत्वं । ब्रवीपि । ब्रूथः । सूत्रम् । आहश्च पञ्चानाम् । त्रुव उत्तरेषां तिवादीनां पञ्चानां - बादयः पञ्चादेशाभवन्ति । त्रुव आहश्चादेशो भवति। आह आहतुः आहुः।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy