SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३४६ सारस्वते द्वितीयवृत्तो ईक्षते, ईक्षेत, ईक्षताम, ऐक्षत, ईक्षांचक्रे, ईक्षिषीष्ट, ईक्षिता, ईक्षिष्यते,, ऐक्षिष्यत, ऐक्षिष्ट । दद दाने । ददते, ददेत, ददताम्, अददत, शशददवा० इति नैत्वपूर्वलोपौ। दददे दददाते दददिरे । ददिषीष्ट, ददिता, ददिष्यते, अददिष्यत, अददिष्ट । वष्क गतौ । नामधातु० अनेन सत्ताभावः । ष्वष्कते, ष्वष्केत, ष्वष्कताम्, अष्वष्कत, षष्वष्के, ध्वष्किषीष्ट, ष्वष्किता, ष्वष्किष्यते, अष्वष्किष्यत, अष्वकिष्ट अष्वष्किषाताम् । ऋजः गतौ स्थैर्य रूप”. च । उपधाया लघोः । अर्जते, अर्जेत, अर्जताम्, आर्जत । नुगशाम् । आभ्वोर्णादौ । आनृजे, अर्जिषीष्ट, अर्जिता, अGिष्यते, आर्जिष्यत, आर्जिष्ट । ष्वञ्ज परिष्वजने । सत्वम् । अपिराइंशषनष्वञ्जाम् । स्वजते, स्वजेत, स्वजताम्, अस्वजत । सस्वजे सस्वजाते सस्वञ्जिरे। एघ वृद्धो। एध अयं धातुर्वृद्धयर्थे । एध इत्यत्राकारोऽनुदात्तस्ततोयं धातुरनुदातेत् । तेनात्मनेपदी। तदेव ग्रन्थकार आह । अकार आत्मनेपदार्थः । तत्तस्मात्कारणाद्विभक्तिचतुष्टयेपि पराणि ते आते अंते । तथाईत ईयाताईरन् । वा आवां अन्तां। तत् आतां अन्त इत्यादीनि वचनानि योज्यानि तत्र वर्चमानात्मनेपदे प्रक्रिया लिख्यते । अबादिप्रयोगः । अप्करीत्यादिकार्य पूर्ववत् । सर्वत्राप्कनु । स्वर० । एधते एवं द्विवचने ए आते इति स्थिते | अप्करि । आदाथ० । एधेते। बहुवचनेऽदे इत्यकारलोपः । स्वर० एधन्ते । एधसे । द्विवचने । आदाथइः इतीकारः अइए एधेथे । एधध्वे उत्तमपुरुषैकवचने अदे । एधे द्वित्वबहुत्वे व्मोरा एधावहे । एधामहे । अथोदाह० धर्मादिति । अदः समीपति राज्यं धर्मात एधते वर्द्धते । इति वर्तमानप्रक्रिया । विधिसंभावनयोः इत्यादीनि वचनानि योज्यानि । सर्वत्राऽप्करि । स्वर० अइए । एधेत एधेयातां एधेरन्- इत्यादीनि रूपाणि | साधुः शोभनो मनुष्योधर्मती धर्मात् एघेत इति विधिः । आशी प्रेरणयोः वां आतां अन्तां इत्यादयो नव प्रत्ययाः। अकर्तरि । आतां आषांइत्यत्र आदाथः अइए । अन्वामित्यत्र अदे।स्वरहीनं । मध्यमपुरुषद्विवचने । आदायइः । अइए । एकत्वद्वित्वयोरविशेपः । उत्तमपुरुपैकवचने एऐऐ । एधै । द्वित्वबहुत्वयोः सवर्णे । एधतां । एघेतां । इत्यादीनि उदाहरणानि. ज्ञेयानि । तवायुरेधतां । अथानद्यतने एध्यातोस्वनादीनि नव वचनानि यो
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy