SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ स्वरान्तलिङ्गप्रक्रिया ॥१॥ अइए । हाहौः । हाहास । सम्बोधनं प्रथमावत् । हेहाहाः ॥ इकारान्तसाधनमाह। इकारान्तो हरिशब्दः । दशार्थवाचकः । अर्कमर्कटमण्डूकविष्णुवासववायवः ॥ तुरङ्गसिंहशीतांश्यमाश्च हरयो दश ॥१॥ हर हरणे इखखि इति इसत्ययः । गुणः। स्वर० । हरिस (म. ए.) सो० ॥ सूत्रम् । औ यू। इकारान्तादुकारान्ताञ्च पर औकारो यूत्वमापद्यते । ई ऊ भवतः । हरी। औयू । श्री. (म. ए. ) साङ्केति । यू ईश्च ऊश्च यू (द्वि.ए.) साङ्के । इकारान्तात्परस्य औइत्यस्य ई उकारान्तात्परस्य औमत्ययस्य च ऊ इत्यर्थः । अनेन ऑस्थाने ई . सूत्रम्। . एमओ जसि। इकारान्तस्य उकारान्तस्य च जसि परे एकार ओकारश्च भवति । एअय् । हरयः। एओजसि । (म. ए.) ओ (म. ए.) साङ्केतिकम् । जस् (स. ए.) स्वर० । इकारस्य जसि परे एकारः, उकारस्य ओकारः। अनेन ए । ए अए । स्वर० । स्रो० । सम्बोधने । मूत्रम्। इकारान्तस्य उकारान्तस्य च धिविषये एकार ओकारश्च भवति । हे हरे हे हरी हे हरयः। हरिम् हरी हरीन् । धौ । धि (स. ए.) डेरौ । डित्त्वाहिलोपः । धौविषये इकारस्य एकारः सकारस्य श्रोकारः । समानाद्धेलौंपा धातोरिति घिलोपे कृते धौ इति एकारः। सर्प नष्टे सर्पष्टिर्न यातीति न्यायात् । हेहरे हेहरी । औयू । हेहरयः । ए ओ जसि । ए अय् स्वर० । स्रो०। (दि. ए.) अम्शसो० । मोनुस्वारः (द्वि. दि.) औयू । सवर्णे (द्वि. ब.) अम्शसोः । सोनः पुंसि । शसीवि दीर्घत्वं । हरीन् (तृ. ए.) सत्रम् । दानाऽस्त्रियाम् । इकारान्तादुकारान्ताच परष्टा ना भवति अस्त्रियाम् । हरिणा हरिभ्याम् हरिभिः।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy