________________
(६४) - सारस्वते मथमवृत्तौ ।
टानास्त्रियाम् । ब (म.ए.) साङ्के । ना (म.ए.) साङ्के । न स्त्री मन्त्री तस्यामस्त्रियां (स. ए.) वोः इति से भाम् । श्रीभुवोः । स्वर। सवर्णे । मोनुस्वारः । सिद्धम् । इकारान्तात् उकारान्ताच शब्दात्परो पाग इति विभक्तिवचनस्तस्य स्थाने ना इति भवति पुल्लिले नपुंसकलिङ्गे च वीलिने। तु न भवति । अनेन गइत्यस्य ना। हनोंणो । हसादावविशेषः (च. ए.) सूत्रम् -
विति। इकारान्तस्य उकारान्तस्य च डिति परे एकार ओकारश्च भवति । एअयू । हरये हरिभ्याम् हरिभ्यः। डिरते । इत् यस्य स छिन्त वस्मिन् (स.ए.) स्वर । कारान्तस्प सिसकिण्वकारः उकारस्प ओकार । अनेन रिइत्यस्य रे। ए अय् । स्वर०
सिङसोरस्य । एदोड्या परस्य उसिङसोरकारस्य लोपो भवति । हरेः हरिभ्याम् हरिभ्यः । हरेः हर्योः हरीणाम् ।
उसिङसोरस्य । (पं. ए., प.प.) न्तिीत्यनेन एकारे कृते । सूत्रम् । कारेणोपलक्षितः यः । तस्प (प. ए.) स्स्प । केचित्तु 'एसिङसोऽत्रस्य' एवं पठन्ति एकारोकाराभ्यां परस्य पञ्चमीषष्ठयेकवचनसम्बन्धिनोऽकारस्य लोपो भवति । अनेन अकारलोपः । स्रो०। (प.द्वि.) इयं स्वरे। राधपोद्विः । जलतुम्बि० । स्वर (प.ब.) नुडागमः । नामि । कोणोऽनन्ते । मोनु। सूत्रम्।
रौ डिव। इदुयामुत्तरस्य डेरौ भवति स च डित् । डित्त्वाहिलोपः।
डेरौडित् । छि (प. ए.) किति हस्य । स्रो० । औ (म. ए.) साङ्के । नामिनोरः। खित् (म. ए.) हसेपः । सिद्धम् । इकाराकाराभ्यां परस्य सप्तम्येकवचनस्य औ भवति सच औ डिसंज्ञकः । ढित्मयोजनमाइ । सूत्रम् ।
डिति टे। डिति परे टेर्लोपो भवति । हरौ होः हरिषु । एवं अग्निगिरिरविकविप्रभृतयः । उकारान्ताश्च विष्णुवायुभानुप्रभृतयोऽप्येतैरेव सूत्रैः सिद्धयन्ति । भानुः भानू भानवः ।