SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्वरान्त(लिङ्गप्रक्रिया ॥१॥ (६५) भानुम् भानू भान् । भानुना भानुभ्याम् भानुभिः । भानवे भानुभ्याम् भानुभ्यः। भानोः भानुभ्याम् भानुभ्यः। भानो भान्वोः भानूनाम् । भानौ भान्वो भानुषु । हेभानो हेभानू हेभानवः । इत्यादि । एवं विष्णुवायुप्रभृतयः। सखिशब्दस्य भेदः सखि सि इति स्थिते । डिति टेड इत् यस्य स डित् वस्मिन् (स. ए.) स्वर । टि. (प.ए.( डिति । उस्य । स्रो। चिः कण्ठ्या । डकार इन यावि यस्य तस्यापि विभक्तो मत्यये च परे टेर्लोपो भवति इति डिवाहिलोपः । स्वर० । केचित् डिवीत्येकारे कृते यदादेशस्तबद्भवतीवि न्यापात् रौकारमिच्छन्ति हरौइति सिद्धम् । द्विवचने पूर्ववत् (स. ब.) किला । एवं हरिशब्दवत् अग्न्यादयोऽपि शब्दा याः। अमिरविकविकपिगिरिमुनिकलिनिधिसन्धिविधिममृतयः । उकारान्ताश्च वेणु विष्णुवायुभान्वादयोऽपि एवैरेवसूत्रैः सिद्धयन्ति । भानुशब्दस्य औइत्यस्य । सवर्णे। जसि । ए ओ जसि । ओ अव । किस जितीति ओकारः। धौ च समानाद्धे । धौ इति उकारस्य ओकारः (तृ. ए.) ठा नास्त्रियाम् (च. ए.) निति । ओ अत् (पं. ए, ष. ए.)स्येत्यकारलोपः। (स. ए.) हेरौडित् । ओसि । उवम् । मुपि किला० । उकारान्वः पुल्लिङ्गस्वितउशब्दः चालनीवाचकः वितउः तितऊ तिवावः इत्यादि. इकारान्तस्यापि सखिशब्दस्य हरिशब्दापेक्षया भेदो विशेषोऽस्ति तमाह । षण् दाने सनोवि ददातीवि सखा सनेखिपत्ययः डित्त्वाहिलोपः। सखि इति जातम् । सूत्रम् । से धेः। सखिशब्दस्य सेरधेर्डा भवति । डित्त्वादिलोपः सखा । से धेः। सि (प. ए.) किति हस्प । स्रो० । हा (म. ए.) साङ्के । नामिनोरः । जलतुं० । न धिः अधिस्तस्य अधेः (प. ए.) मिति रुस्य स्रो। सवणे । सखिशब्दसम्बधिनो पिवर्जितस्य सेडा भवति । अनेन सेः आ । डियाट्टिलोपः । डिति टेः । स्वर० । सेधेिरिति सूत्रमध्ये अधेरिति पदग्रहणात् विविषये 'डा' इत्यादेशो न भवति ऐकारादेशश्च न भवति किन्तु समानाढेलोपोधातो. रिति घिलोपं विधाय पश्चादौ इति सूत्रेण एकार एव भवति । सखे इशी सिद्धम् । (प्र.द्वि.) सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy