________________
(६२)
. सारस्वते प्रथमवृत्तौ। सोमपः । विबन्ता धातवो यद्यपि शब्दत्वं प्राप्तास्तथापि धातुत्वं न जहति । सोमपा सोमपाम्याम् सोपपाभिः । सोमपे सोमपाभ्याम् सोमपाभ्यः। सोमपः सोमपाभ्याम् सोमपाभ्यः । सोमपः सोमपोः सोमपाम् । सोमपि सोमपोः सोमपासु । अधातोरिति विशेषणार्लोिपी नास्ति । हेसोमपः हेसोमपौ हेसोमपाः । एवं कीलालपा, शंखध्मा, मधुपा, विश्वपा, धनदा, वक़दाप्रभृतयः । आकारान्तो हाहाशब्दः । हाहाः हाही हाहा हाहाम् हाहो हाहान । आदन्ताच्छसो नत्वाभाव इत्येक तेन हाहाःसवणे दीर्घः सहाहाहा हाहाभ्याम् हाहाभिः। एऐऐ हाहै हाहाभ्याम् हाहाभ्यः । हाहा हाहाभ्याम् हाहाभ्यः । हाहाः हाहौः । आकारान्तेषु आबन्तानामेव नुडागमो नान्येषामिति निय, मात् । सवर्णे दीर्घः सह । हाहाम् । हाहे हाहौः हाहासु। हेहाहा हाही हेहाहाः। तथैव हूशब्दः । इकारान्तः पुल्लिङ्गो हरिशब्दः। तस्य प्रथमैकवचने हरि सि इति स्थिते । स्रोर्विसर्गः । हरिः।
आतोधातोलोपः। आव (पं. ए.) स्वर० । स्रो० । धातु (प. ए.) किति । स स्य । स्रो० । हवे । उओ। लोप (म. ए.) स्रो० । नामिनोरः । जल | सूत्रं सिद्धम् । चिः भुगमा। अनेन शसादो स्वरादावाकारलापः । स्वर सकारस्य विसर्गः। (प. ब. ) आमि । स्वर० । मोनु । सादावविशेषः । सोमपास इत्यत्र कलाभावात् किलापः सः इति न भवति । एवं कीलोलपाः शंख. ध्माः विश्व ज्ञेयाः । आकारान्तो हाहाशब्दः। तस्य च अकिबन्तत्वाद्धातु. संज्ञा न । अतस्तस्य साधना भिन्नैव हाहाः स्रो। हाही ओौनौ । हाहा हाहाम् अम्शसो० । हाहौ । हाहान् । आकारान्ताच्छसो नत्वाभाव इत्येके हाहा। (तृ. ए.) हाहा सवर्णे । हाहाभ्यां । हाहाभिः । हाहै एऐऐ । हाहाभ्पाम् । हाहाभ्यः । हाहाः । सवर्णे | स्रो० । हाहाभ्याम् । हाहाभ्यः । हाहाः। हाहौः ओ. औऔ, स्रो० । हाहां। पुल्लिङ्गस्य दीर्घतमानत्वात्सुडागमो न किन्तु सवणे । हाहे ।
कीला रुचिरं पियतीति कीनालपाः । २ विश्वपानीतिविश्वपाः ।