SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गप्रक्रिया ॥ १॥ (६१) मासः-मासान।मासा-मासेना सोर्विसर्गः।आदबे लोपश्। माभ्यां-मासाभ्याम् माभिः-मासैः । मासे-मासाय माभ्यांमासाभ्याम् माभ्या-मासेभ्यः । मासम्-मासात् माभ्यां-मासाभ्याम् मान्य:-मासेभ्यः।मासा-मासस्य मासो:-मासयोः मासा-मासानाम् । मासि-मासे मासो-मासयोः मास्तुमासेषु । हेमा:-हेमास हेमासौ-हेमासौ हेमास: हेमासाः । आकारान्तः पुल्लिङ्गः सोमपाशब्दः। सोमपाः सोमपो सोमपाः । सोमपाम् सोमपौ। हसेपः सेलोपः इति । इसाश्च ईव इसेप तस्मात् इसेपः (पं. ए.) स्वर० । लो। सि (प.प.) स्स्य । सो० । लोप (म. ए.) सो० नामिनो : जलतुम्बी० हसान्तात् व्यंजनात् शब्दात् परस्पेपत्यवान्ताच परस्य सेर्लोपो भववि। माः मासौ मासः । मासं मासौ मासः। मासा माम्पा माभिः । मासे माम्यो माम्या । मासः माभ्यां माम्पः । मासः मासोः मासाम् । मासि मासोः मास्सु । हेमाः हेमासौ हेमासः । लतुलसा दन्त्या इति स्थानसवर्णत्वात् झबे जबा इति सकारस्य दकारः । माद्या मादिः मात्स इत्यपि केचित् एवं अकारलोपपक्षे साधनम् । पक्षे देवशब्दवत् मास: मासौ मासाः । एवमकारान्तमक्रिया | अथ भाकारान्तप्रक्रियामाह । तत्राकारान्तः पुलिङ्गः, पुमानेव लिङ्गं विवक्षितं यस्य स पुल्लिङ्गः सोमपाशब्दः ।पा पाने पा सोमपूर्वः किप इति किप् प्रत्ययः । किपः सर्वापहारि'वाल्लोपः नामत्वारस्पादयः किबन्तत्वाद्धातुत्वं न जहाति, पाब्दत्वं च भविपाचवे धौ धातुत्वादेलोपो न । किन्तु स्रो० । हे सोमपः। हे सोमपौराहे सोमपाः। (म. प.) स्रो०( म. वि.) भोओओ (म. ब.) सवर्णे । खो। (दि. प.) सवरें। (दि.वि.) ओ भी भो । सोमपाः । सोमपो सोमपाः । सोमा सोमपौ शसि (दि. ब.) सोमपा+भस् । सूत्रम् । आतो धातोर्लोपः। धातुसंबन्धिन आकारस्य लोपो भवति शसादौ स्वरे परे । निर्णरशन्दस्य स्वरादी विकल्पेन 'परस्' आदेशः। निर्जर: निर्भरती निर्जरी निरसः निराः मधमा । निर्जरसं निर्जर निरसी निर्जरी निर्जरसः निर्जरान् द्वितीया । निरसा निमणे । इत्यादि।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy