________________
(६०)
सारस्वते प्रथमवृत्ती। प्रथम इति । सफरम् । प्रथम, चरम, अल्प, अर्ध, कतिपयाना केवलं जसि विकल्पः। शेषं देववत् । 'तप' 'अयट् ' मत्पयान्तानां द्वदितयादीनां शब्दाना सि रूपवयम् । शेषं देवपत् । नेमशब्दस्य जसिविकल्पःशेषं सर्ववत् । नेमानामिति रूपं यदृश्यते तत् द्वन्द्वे सर्वादित्वं वेति न्यायासिध्यति । प्रथमे प्रथमाः । चरमे चरमाः । शेषं देववत् । तयायौ मत्ययौ ततस्तदन्ताः शब्दा ग्राखाः। द्वितये द्वितयाः । द्वये दयाः । उभयशब्दस्य अयट्सत्ययान्तत्वेऽपि सर्वादिपागास न विकल्पः किन्तु सर्ववत् । तीयस्येवि तीयपत्ययान्तस्य द्वितीयतृतीयशब्दयुग्मृस्येत्यर्थः । हिस्सुवचनेषु विकल्पेन सर्ववत्रूपं सिसिख्छुि वा सर्वत्वमित्यर्थः । द्वितीयस्मे द्वितीयाय द्वितीयस्मात् द्वितीयात् द्वितीयस्मिन् द्वितीये । एवं तृतीयः । शेष देववत् । उभशब्दो विसंख्यावाचकत्वानित्यं दिवचना न्तः । म.हि, वि.वि.) ओ औ (इ. द्वि. च.द्वि. पं.वि.) भाद्र (प.द्वि., स. दि.) भोसि । ए अय् । स्वर । स्रो। सिद्धम् । उभपशब्दः सर्वशब्दवत् । उभयशब्दस्य द्विवचनामावः मयोगदर्शनाभावात् इति केचित् । इवि सादयः। मासशस्प विशेषमाह । सूत्रम् ।
मासस्यालोपो वा। मासशब्दस्याकारस्य लोपो वा वक्तव्यः । सर्वासु विभक्तिषु परतः।
मासस्यति । मास (१० ए०) स्स्य भस्य भकारस्य लोपः भलोपः (म. ए.) लो। सवर्णे । वा (म. ए. अव्यया। इथे । उओ। मासशब्दस्पाकारस्य लोपो वा भवति शसादौ स्वरे परे । सर्वविभक्तिः परत इत्येके । एतदेव सम्मतं, यतः अदूषितं परमतं स्वमतमेवेति । अनेन सप्तस्वपि विभक्तिषु भकारोपण सौ वा लोपे कृते इसेपः । स्रो० । स्वरादौ तु स्वर० । भकारादौ स्रो० भादवे लोपश् । सुपि सो । विसर्जनीयस्य सः । स्वर० । सूत्रम् ।
हसेपः सेर्लोपः। हसान्तादीबन्ताच परस्य सेलोपो भवति । मा:-मासः मातौ-मासौ मास:-मासाः। मास-मासम् मासौ-मासौ
, प्रथमचरमेत्यादिसूत्रे देववत् नेपानामिति दृश्यते
२ तदुक्तम् 'परमतं स्वमते विनिवेधित यदि न दूषितमाडतमेव तत् ' इति ।