SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्वरान्तपुंलिङ्गमक्रिया ॥१॥ (५९) हेपूर्वाः। परशब्दः । परः परौ परे-पराः इत्यादि। एवमन्तरशब्दपर्यन्तानां रूपं ज्ञेयम् । सर्वादिः सर्वनामाख्यो न चेद्रगौणोऽथवाऽभिधा ॥ पूर्वादिश्च व्यवस्थायां समोऽतुल्येऽतरोऽपुरि ॥ परिधाने बहियोगे स्वोऽर्थज्ञात्यन्यवाच्यपि ॥ स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था व्यवस्थायां किम्। दक्षिणा गाथकाः कुशला इत्यर्थः । पूर्वादिभ्यइति। पुनः पूर्वीदीनां नवानां रूसिव डिश्च सिकी तयोः - सिड्योः स्मास्मिनौ आदेशौ वा वक्तव्यौ। पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । अन्यत् सर्ववत् । पूर्वः पूर्वी पूर्व पूर्वाः । प्रथमा । पूर्व पूर्वी पूर्वान् । द्वितीया । पूर्वेण पूर्वाभ्यां पूर्वैः।तृतीया। पूर्वस्मै पूर्वाभ्यां पूर्वेभ्यः। चतुर्थी । पूर्वस्मात् पूर्वात पूर्वाभ्यां पूर्वेभ्यः । पञ्चमी। पूर्वस्य पूर्वयोः पूर्वेषाम् । षष्ठी । पूर्वस्मिन् पूर्वं पूर्वयोः पूर्वेषु । सप्तमी । हे पूर्व हे पूर्वी हे पूर्वे हे पूर्वाः ! संबोधनम् । . प्रथमचरमतयायडल्पार्धकतिपयनेमानां जसी वां । प्रथमः प्रथमौ प्रथमे-प्रथमाः। चरमः चरमौ चरमे-चरमाः। शेषं देववत् । तयायडौ प्रत्ययौ । तदन्ताः शब्दा ग्राह्याः। तयप्रत्ययान्तो द्वितयशब्दः। द्वितयः द्वितयौ द्वितये-द्वि तयाः । एवं त्रितयशब्दः । अयट्प्रत्ययान्तो दयः त्रयश्च । एवं नेमपर्यन्तानां रूपं.ज्ञेयम् । तीयस्य सर्ववदूपं . डिन्तु वा वक्तव्यम् । द्वितीयः द्वितीयो द्वितीयाः। द्वितीयं द्वितीयौ द्वितीयान् । द्वितीयेन द्वितीयाभ्याम् द्वितीयः । द्वितीयस्मै द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः। द्वितीयस्मात् द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः। द्वितीयस्य द्वितीययोः द्वितीयानाम् । द्वितीयस्मिन द्वितीये द्वितीय योः द्वितीयेषु । हेद्वितीय हेद्वितीयौ हेद्वितीयाः। एवं तृतीयशब्दः । अकारान्तः पुल्लिङ्गो मासशब्दः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy