________________
(५८ )
सारस्वते प्रथमवृत्तौ ।
य । एतौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्याः । तथैव विश्वशब्दः । विश्वः विश्वौ विश्वे इत्यादि । उभशब्दो नित्यं द्विवचनान्तः । उभौ २ उभाभ्याम् ३ उभयोः २ हे उभौ । उभयशब्दस्य द्विवचनं नास्ति । उभयः उभये । उभयम् उभयान् । उभयेन उभयैः । उभयस्मै उभयेभ्यः । उभयस्मात् उभयेभ्यः । उभयस्य उभयेषाम् । उभयस्मिन् उभयेषु । उभय उभये । द्विवचने एतस्य प्रयोगोऽस्तीत्यपि के | चित् । तन्मंते सर्ववत् । अन्यः अन्यौ अन्ये इत्यादि । इतरः इतरौ इतरे इत्यादि । कतरः कतरौ कतरे इत्यादि । एवमेकशब्दपर्यन्तानां रूपं ज्ञेयम् । पूर्वादीनां तु विशेषः ।
०
०
ङि स्मिन् । ङि (म. ए. ) साङ्केति । स्मिन् (म. ए.) इसे ० | सर्वादे रिति अनेन ङेः स्मिन् आदेशः । सिद्धम् । सर्वयोः । ओसि ए अय् स्वर० । स्रो० । (स" ब. ) एस्मि बहुत्वे । किला • सर्वेषु । सम्बोधने हे सर्व समानाद्धेलोंपो धातोः । हे सर्वै । हे सर्वे । प्रथमावत् । एवं सर्वशब्दरीत्या । डतरडतमौ विहाय तद्वजनि 1 एकशब्दपर्यन्तानां शब्दानां रूपमवसेयम् । परं पतरडतमौ विहाय वर्जयित्वा यतस्तौ प्रत्ययौ तद्धितोद्भवौ अतस्तदन्ताः कतरकतमादिशब्दा ग्राह्याः । अन्यतरस्य पृथग्रहणेन अन्यतमस्य प्रतिषेधः । अन्यं सर्वादिविशेषमाह ।
पूर्वादीनां तु नवानां जस ईकारो वा वक्तव्यः । पूर्व: पूर्वी पूर्वे - पूर्वाः । पूर्वम्र पूर्वी पूर्वान् । पूर्वेण पूर्वाभ्याम् पूर्वैः । पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः ।
पूर्वादीनामिति । तु पुनः पूर्वादीनां नवानां शब्दानां जस ईकारो वा वक्तव्यः । वा सर्वद जसीत्यर्थः । अन्यत्र पक्षे देववत् । पूर्वे पूर्वाः । परे पराः इत्यादि ।
पूर्वादिभ्यो नवभ्यो ङसिङयोः स्मात्स्मिनौ वा वक्तव्यौ । पूर्वमात् पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः । पूर्वस्य पूर्वयोः पूवैपाम । पूर्वस्मिन - पूर्वे पूर्वयोः पूर्वेषु । हे पूर्व हेपूर्वी हेपूर्वे