________________
(५७)
स्वरान्तपुंलिङ्गमक्रिया ॥१॥ सर्वेण । साम्पाम् भनि । सर्वैः । कम्पः। भइए। ए ऐ ऐ । (च. ए.) सर्व +ए । सूत्रम् ।
सर्वादेः स्मद। सादरकारान्तात्परस्य चतुर्थैकवचनस्य स्मडागमो भवति । ए ऐऐ। सर्वस्मै सर्वाभ्याम् सर्वेभ्यः । पञ्चम्यकवचने सर्व अत् इति स्थिते।
सर्वादेः स्मट । सर्व भादियस्य सः सर्वादिस्तस्मात्सर्वादेः (पं. ए.)कि ति।स्य । अग्रे स्मट (म. ए.) हसे पः । सिदम् । अनेन स्मट् । ठित्वादादी। परेऐ (पं.ए.) सर्व+अस् । सिरत् । ततः 'सर्व+अत् ' इति स्थिते ।
अतः। सर्वादेरकारान्तात्परस्यातः स्मडागमो भवति । दीर्घः । सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः।
अतः । अत् (ष.ए.) स्वर० स्लो । अकारान्तात् सवादेः शब्दात् परस्य एसिस्थाने जातस्य 'अत्' इत्यस्य 'स्मट' आगमो भवति । इति स्मडागमः । सवणे । सर्वस्मात् । द्वित्वे बहुत्वे च देववत् । (प. ए. ) स्स्य । सर्वस्य । सर्व (प. दि.) ओसि। ए अय् । स्वर । स्रो०। (प.ब.) सर्व+भाम् इति स्थिते । सूत्रम्।
सुडामः। सर्वादेरवर्णान्तात्परस्यामः सुडागमो भवति । सर्वेषाम् ।
सुडामः। स हसेपः आम् (प. ए.) स्वर० । स्रो० ॥ चपा अबेच सर्वादेः परस्य आमः मुडागम इति सुट् । टित्त्वादादौ । उकार उच्चारणार्थः। ततः एस्मि बहुत्वे किला । स्वर । सर्वेषाम् । (स. ए.) सूत्रम् ।
डिस्मिन् । सर्वादेरकारान्तात्परो डिस्मिन् भवति । सर्वस्मिन् सर्वयोः सर्वेषु । हेसर्व हेसवौं हेसर्वे इत्यादि । एवं विश्वादीनामेकशब्दपर्यन्तानां सर्वशब्दवद्रूपं ज्ञेयम् । डतरडतमौ विहा