________________
: स्वरान्तलीवलिङ्गमक्रिया ॥३॥
(१७) संबोधते आमन्त्रणे सिविषये त्रिरूप रूपनयं वष्टि अभिलपति वाल्छति, कथयति) कि त त्रिरूपम्। सान्तं सकारान्तं षिविषये विकल्पेन हे उशनः, तथा नान्तं हे उशनन्, तथा अदन्तमकारान्वं हे उशन इति । तु पुनः गन्ते इकारोकारकारान्ते नपुंसके गुणं पंष्टिः कथयति । प्रक्रियाकौमुद्याम् इउकाल एवे इक्संज्ञाः। 'यथा हे अस्ये हे अस्थि हे वारे हे वारि, हे मधो हे मधु, हे कर्तृ हे 'कः। कर्यभूवी माध्यंदिनिः। ध्यानपदा व्याघ्रपदगोत्रीयविभाणी मध्ये वरिष्ठो गरिठः, श्रेष्ठः। (म०वि०वि०वि० ) ईमौ इति औस्थाने है। सूत्रम् ।
नामिनः स्वरे ॥ नाम्यन्तस्य नपुंसकस्य नुमागमो भवति विभक्तिस्वरे परे । अस्थिनी अस्थीनि । पुनरप्येवम् ।
नामिनः स्वरे । नामिन् (१०ए० ) स्वर । सोकावर (स.ए.)अइए। नाम्यन्तस्य नपुंसकस्य नुमागमो भवति स्वरे परे । पत्र विमतिसंबन्ध्येव स्वरो प्रास तेन दधि मानयेत्यत्र न नुम् । अनेन नुमागमः । स्वर० । बहुत्ले कुलवत् जश्शलोः शिः। नुमयमः । नोपधाया इति दीर्घले इकारस्य ईकारः। तृवीयादी इंसादाविशेषः । स्वरादौ सूत्रम् ।
अच्चास्थ्नां दादोअत् चेत्यव्ययम् । अस्थ्यादीनां ठादौ नुमागमो भवति । इकारस्य चाकारादेशो भवति टादौ स्वरे परे। शसादौ इति पाठेतुशस आदिर्यस्य सशसादिः टादिः। शसादावित्यतगुणसंविज्ञानोबहुव्रीहिः । यथाचित्रगुर्बहुधनः।
अचास्थ्नाटादौ । अत् (म.ए.) इसेप० । च (म.ए.) अन्य। स्वोचभिः शुः । स्वर० । अस्थि (प.ब.) अश्वास्थ्नामिवि नुमागमः इकारस्य अकारः अल्लोप: स्वरे । स्वराय आदिर्यस्यासौ यदिस्तस्मिन् (स.ए.) से रौडिन् । टिलोपः। स्वर० । कचित्तु 'शसादौ' इवि पाठः । तत्र शस् मादिर्यस्प सशसादिः शसोऽप्रत अर्थात् अदिः । यद्वा गौणत्वे पियास्थ्नः शुनकान, मिया वधूंध पुरुषान् इत्यादि प्रयोगसिद्धयर्थ शसो ग्रहणं युक्तम् । अस्थ्पादीनामस्थिदघिसक्थ्यशिशब्दानांगदौ स्वरे परे नुमागमो भवति इकारस्य च अकारः। अनेन स्वरादौ सर्वत्र नुस, इकारस्य च अकारः नामिनः स्वरे इत्यनेनैव चेनुम् क्रियवे
बदा इकाराभावे नाते 'निमिचापाये नैमिचिकस्याप्यपायः' इति नुम् लोपःस्या " इत्तोऽवास्थ्नामिति नुम्करण पुनरुतये न । सूत्रम् ।
अल्लोपर स्वरेऽम्वयुक्ताच्छसादौ । नान्तस्योपधाया अकार
३