________________
२९८)
सारस्वते प्रथमवृत्तौ। स्य लोपो भवति शसादौ स्वरे परे तद्धिते ईपि ईकारे च । मकारवकारान्तसंयोगादुत्तरस्य न भवति । अम्वयुक्ताच्छसादावित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिः। लम्बकर्ण इतिवत् । अतः शसोऽपि हरणम् । अस्थ्ना अस्थिभ्याम् अस्थिभिः। अस्थने अस्थिभ्याम् अस्थिभ्यः। अस्थनः अस्थिभ्याम् अस्थिभ्यः । अस्थनः अस्थ्नोः अस्थनाम्।
अल्लोपः स्वरे० । अल्लोपः (प्र. ए.) स्रो० । स्वर (स० ए०) अइए अम्बयुक्तात, म् च वश्च म्बौ ताभ्यां युक्तः संयोगः म्वयुक्तः न म्वयुक्तः अम्वयुक्तः तस्मात् (पं० ए०) सिरद । सवर्णे । पश्चादेदोतोतः । शस् आदिर्यस्य , स शसादिः तस्मिन् (स. ए.) सौडित् । चपाच्छःशः । सिद्धम् । अत्र तु गदौ स्वरे परे एव अकारस्य लोपो भवति शसग्रहणं तु भियास्थनःशुनकान् पश्य इत्या दिप्रयोगसिद्धयर्थं तस्य नकारान्तस्योपधाया उपधाभूतस्य अकारस्य लोपो भवति शसादौ स्वरे परे । मकारवकारसंयोगादुत्तरस्याकारस्य लोपो न भवति । यथा आत्मनः।आत्मना । यज्वनः। यज्वना । अनेन स्वरादौ अकारलोपः। स्वर० । अस्थना अस्थिभ्यां अस्थिभिः । अस्थने । ौ नान्तस्य अल्लोपः। विशेषमाह । सूत्रम् ।
वेड्योः । वेत्यव्ययम् । ईड्योः परयोर्वा अकारस्य लोपो भवति । अस्थिन-अस्थानि अस्थ्नो अस्थिषु । . ' वेड्योः । वा (म. ए.) अव्य० । ईश्च डिच ईडी तयोः (स.द्वि.) इयं० स्वर० । स्रो० । पश्चादइए । नान्तस्य नकारान्तस्य शब्दस्य ई इति औस्थाने जाते ईकारे परे चै च सप्तम्येकवचने परे वा अकारस्य लोपो भवति । ईकारे परे तु अह्री अहनी इत्यादौ ज्ञेयम् ।ौ परे अनेन वा अल्लोपः । अस्थ्नि अस्थनि । एवं दधिसक्थ्यक्षिशब्दाः । दधि दधिनी दधीनि २। दना दधिभ्यां दधिभिः। दनि, दर्धान । एवं सक्थिशब्द ऊरुवाची । सक्थि सक्थिनी सक्थीनि अतिशब्दो नेत्रवाची । अति अक्षिणी अक्षीणि २ । अक्ष्णा अक्षिम्यां अतिभिः । इत्या दि । ईकारान्तो प्रामणीशब्दः । सूत्रम् । नपुंसकस्य ।। नपुंसकस्य इस्वो भवति खरादौ । नामिनः स्वरे इति नुमागमः। ग्रामणि ग्रामणिनी ग्रामणीनि । पुनरप्येवम्। नपुंसकस्य। नपुंसक (प. ए.) उस् स्य। नपुंसकलिङ्गे वर्तमानस्य दीर्घस्व