________________
स्वरान्तक्कीबलिङ्गप्रक्रिया ॥ ३ ॥ (९९) रान्तस्य शब्दस्य सर्वविभक्तिषु इस्वो भवति। ग्रामणि (प० ए०) अनेन सर्वत्र इस्वः। ई इत्यस्य इ । नपुंसकात्स्यमो क् (प० द्वि.) (दि० द्वि०) हस्व० । ईमौ । नामिनः स्वरे । स्वर० (१० ब०)(द्वि.ब.) इस्वः । नुमयमः । नोपधायाः । तृतीयादौ हूस्वत्वे कृते हसादावविशेषः स्वरादौ तु विशेषः । श्लोकः ।
एक एव हि यः शब्दस्त्रिषु लिङ्गेषु वर्तते ॥ . . एकमेवार्थमाख्याति युक्तपुंस्कं तदुच्यते॥ एक एवेति । या कश्चिद् एक एव शब्दः आप्मत्यपादिरहितः सन् त्रिषु लिङ्गेषु पुंस्त्रीनपुंसकेषु वर्तते, एकमेव अर्थम् आख्याति वक्ति एकार्थवाचक एवं भवति तदाषितपुंस्कमुच्यते । ततः किं कर्तव्यमित्याह ।।
दादावुक्तपुंस्कं पुंवदा ॥ उक्तपुंस्कं नाम्यन्तं नपुंसकलिङ्गं टादौ स्वरे परे पुंवद्वा भवति ।
पीलुईक्षः फलं पीलु पीलुने न तु पीलवे ॥
वृक्षे निमित्तं पीलुत्वं तजवं तत्फले पुनः॥ . ग्रामण्या-प्रामाणिना ग्रामणिभ्याम ग्रामणिभिः। ग्रामण्ये . ग्रामणिने ग्रामणिभ्याम् ग्रामणिभ्यः। ग्रामण्य-ग्रामणिनः ग्रामणिभ्याम् ग्रामणिम्यः । ग्रामण्या ग्रामणिनः ग्रामण्योः ग्रामणिनी ग्रामण्याम् ।नुमन्तस्यामि दीर्घः। ग्रामणीनाम् । ग्रामण्याम्-ग्रामणिनि ग्रामण्यो यामणिनोः ग्रामणिषु । हेग्रामणे-हेग्रामणि हेग्रामणिनी हेग्रामणीनि । आकारान्तो नपुंसकलिङ्गः सोमपाशब्दः । नपुंसकस्येति इस्वः। अतोऽम् । सोमपं । सोमपे । सोमपानि । हे सोमप। शेषं कुलशब्दवत् । इकारान्तो वारिशब्दः । वारि। वारिणी। वारीणि । पुनरप्येवम्। वारिणा।वारिभ्याम्ावारिभिः । वारिणे । वारिभ्याम् । वारिभ्यः। वारिणः। वारिभ्याम्। वारिभ्यः। वारिणः।वारिणो वारीणाम्। वारिणि वारिणो वारिषु। हेवारे। हेवारि। हेवारिणी। हेवारीणि।