SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (१००) सारस्वते प्रथमवृत्तौ। टादावुक्तपुंस्कं पुंवदा । यदि (स०ए० ) हेनरी डिट डिवाहिलोपर उक्तपुंस्क (म० ए०) पुंवर (म० ए०) वा (म० ए०) उक्तः पुमान पुडिको पेन वदुतपुंस्कम् । अर्थरूपाभ्यां तुल्याकारो यः शब्दः पुंसि नपुंसके च वर्तमानः स उक्तपुंस्कः । तथावस्थितं निर्दिष्टपुंल्लिङ्गम् एवंभूतं नाम्यन्वं नपुंसकं टादौ स्वरादौ विभक्तो परवः पुंवदा भवति नपुंसकलिङ्गेऽपि वा पुल्लिङ्गवत् स्यात् । अनेन तृतीयादौ वा इस्वःस्वाभावे सेनानीशब्दवत् । य्वौ वा इति यकारे इस्खत्वे ना. मिनः स्वरे इति नुमागमः । ग्रामण्या ग्रामणिना प्रामणिम्यां ग्रामणिमिः । प्रामग्ये प्रामणिने । आमि पुंवद्भावे एकस्मिन् पक्षे वा य्वौ । प्रामण्यां । द्वितीयपक्षे ' सेना न्यादीनां वामो नुट् ' इति नुटि कृते नामीति दीर्घत्वं नपुंसकपक्षे 'नामिनः स्वरे' इति नुमि कृते नुडाम इति सूत्रेण नुगेऽभावे नामीवि दीर्घत्वं न । तेन 'नुमन्तस्यामि' इति दीर्घः। पक्षयेऽपि प्रामणीनाम्' इत्येव रूपसिद्धिःपरंनुडाम इति नुटो नित्यत्वानामिनः स्वरे इति न भवति । ववो 'नुमन्तस्यामि दीर्घः' इत्यपि व्यर्थमेव, पुनश्चिन्त्यम् । उक्तं च हैमव्याकरणे अनामस्वरे नोन्तः । ग्रामण्यां ग्रामणिनि, प्रामण्योः प्रामणिनोः, ग्रामणिषु । एवं सुधि कुलं तेन मुश्रिणा मुश्रिया, मश्रिणे सुश्रिये, एवं पटुने पव्वे इत्यादि । एवं सेनानिमुधियवलुभमुखाः। आकारान्तः सोमपाशब्दस्तस्य नपुंसकस्पेति सूत्रेण इस्वे कृते प्रथमाद्वितीययोः कुलशब्दवत् । (प्र० ए०) अवोऽम् । सोमपं ( म०वि०) सोमपे। ईमौ । (म.ब.) जश्शसोः शिः । नुमयमः । नोपधायाः । सोमपानि । पुनरपि द्वितीयायां सोमपं सोमपे सोमपानि । टादौ नपुंसकस्येति इस्वे कृते टेन । अइए। सोमपेन सोमपाभ्यो । अनि । सोमपैः। भ्यः । सोमपाय सोमपाभ्यां सोमपेभ्यः। सोमपात सोमपाभ्यां सोमपेभ्यः । सोमपस्य सोमपयोः सोमपानाम् । सोमपे सोमपयोः सोमपेषु । सम्बोधने नपुंसकस्पति हस्खे कृते कुलशब्दवत् । समानाडेलोपोऽधातोः । सोमपा. शब्दस्य उक्तस्कत्वेऽपि नाम्यन्तत्वाभावात् तृतीयादी स्वरादौ वा पुंवत् रूपाणि न भवन्ति । इकारान्तो वारिशब्दः । प्रथमाद्वितीययोरस्थिशब्दवत् वारि वारिणी वारीणि २। तृतीयादौ 'नामिनः स्वरे' इति नुमागमः । हों। स्वर० । वारिणा वारिभ्यां वारिभिः । वारिणे वारिभ्पां वारिभ्यः । वारिणः वारिभ्यां वारिभ्यः । वारिणः वारिणोः। आमि नुडामः । नामीति दीर्घः । वारीणाम् । वारिणि वारिणोः वारिषु । सम्बोधने 'वणां नपुंसके धौ वा । 'वारि हेवारे इत्यादि। शेषं सुगमम् । ऐकारान्तः सुरैशब्दा, अतिरैशब्दश्च । नपुंसकस्येति इस्वे कृते वारिशब्दवत् । इखादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ ॥ सुष्टु
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy