________________
स्वरान्तलीबलिङ्गप्रक्रिया ॥३॥ (१०१) रायो यस्य तत् सुरि सुरिणी सुरीणि । पुनरप्येवम् । सुरिणा-सुराया । हेसुरे-हेसुरि हेसुरिणी हेसुरीणि । उकारान्तो मधुशब्दः । मधु मधुनी मधूनि । पुनरप्येवम् । स्वरादौ 'नामिनः स्वरे' इत्यादि। ऋकारान्तः कर्तृशब्दः। कर्तृ कर्तृणी कर्तृणि । पुनरप्येवम् । हेकर्तः-हकर्तृ हेकतृणी हेकर्तणी । कर्ता-कर्तृणा इत्यादि । शोभना द्यौर्यस्य तत् सुद्य सुधुनी सुयूनि । हेसुद्यो-हेसुद्यु हेसुद्युनी हेसुयूनि । सुधुना-सुघवा इत्यादि सर्वमुन्नेयम् ॥
इति स्वरान्तनपुंसकलिङ्गप्रक्रिया ॥३॥ अथ हसान्ताः पुल्लिङ्गाः प्रदश्यन्ते । तत्र हकारान्तो अनडुहशब्दः । अनडुहू सि इति स्थिते।
हुस्वादेशे सन्ध्यक्षराणामिकारोकारौ वक्तव्यौ । मुष्ठ राः धनं पस्प तव सरि। सरि सुरिणी सुरीणि पथमा, द्वितीया च । मुरिणा मुराया, सरिभ्यां सरिभिरित्यादि । एवं मुष्ठ नौर्यस्य तत् सुनु । मुनु सुनुनी सुनूनि प्र० वि० । सुनुना सुनावा । सुनुने सुनावे । इत्यादि । उकारान्तो मधुशब्दः । स च चैत्रमासवाची, वसन्तवाची, मधुदैत्यवाची च पुल्लिङ्गो भवति । क्षौद्रमद्यमकरन्दवाची तु नपुंसकलिङ्गो भवति अतएवार्थभेदत्वादुक्तपुंस्कत्वं न । किंतु तस्य वारिशब्दवत् साधना । एवम् उकारान्तो वस्तुशब्दः । वस्तु वस्तुनी वस्तूनि प० द्वि० । वास्तु । वास्तुनी वास्तूनि प० द्विाअम्बुअम्बुनी अम्बूनि प० द्वि० सानु सानुनी सानि म जानु नानुनी जानूनि पवि० ऊकारान्तः खलपू शब्दःजस्व इत्यादि । कर्तृशब्दस्य प्रथमादित्तीययोः अस्थिशब्दवत् । कर्तृ कर्तृणी कर्तृणि म० दि० तृतीयादौ स्वरादौ उक्तपुंस्कत्वाद् रूपद्वयम् । तत्र एकत्र पुंवत् तत्र करम् । अन्यत्र 'नामिनः स्वरे' इति नुमागमः। का कर्तृणा। कर्तृणे करें । कर्तृणः कर्तुः। कर्तृणोः कत्रोंः । कर्तृणि कर्वरि घौ वा गुणोऽर् । हे कर्तः हे कर्तृ। शेष कण्व्यम् ।
ओकारान्त उपगौशब्दः । औकारांतोऽतिनाशब्द: पूर्ववत् । इति स्वरान्तनपुसंकलिसा धन प्रक्रिया ॥ ३ ॥ अथ हसान्तपुल्लिङ्गसाधनं किंचिद्दुच्यते । वत्र प्रथम हान्तान् दर्शयति । हकारान्तोऽनशब्दः । तस्य नामसंज्ञायां सत्यां स्यादयो विभक्तयो दीयन्ते । ततः। सूत्रम् ।