________________
(१०२)
सारस्ववे प्रथमवृचौ। पञ्चस्वनह आमागमो वक्तव्यः॥पञ्चस्वनडुह आमागमो भवति।
पञ्चस्वनडुह आमागमो वक्तव्यः । चतुराम शौ च इति सूत्रेण वा इति । केचित्तु अनडुहश्चेति सूत्रेण अनडुहूशब्दस्य स्यादिषु पञ्चसु वचनेषु शौच आम् आगमो भवति अनेनागममिच्छन्ति स्त्रीलिङ्गे च विकल्पेन आगममिच्छन्ति । अनहाही । अनडुही इति । अनेन पञ्चम आम् 'मिदन्त्यात्स्वरासरो वक्तव्यः । ' इति । हु+आ उवम् । स्वरसूत्रम् ।
सावनडुहः। अनडुहशब्दस्य सौ परे नुमागमो भवति ।
सावनडुहः। सि (स. ए.) डेरौ डित् । टिलोपः । स्वर० । अनडुङ् (प. ए.) स्वर० । लो। औआत् । सिद्धम् । वृत्तिः कण्ठ्या अनेन सौ परे नुमागमः । हस्य पूर्व न हसेपः । सूत्रम् ।
संयोगान्तस्य लोपः॥ संयोगान्तस्य लोपो भवति रसे पदान्ते च । हलेपः सेलोपः । नुम्विधिसामर्थ्याहत्वाभावः । अनड्डान अनड्डाही अनड्डाहः । अनड्राहम् अनड्डाही अनडुहः । अनडुहा ।
संयोगान्तस्य लोपः। संयोगस्य अन्तः संयोगान्तः तस्य (१० ए०), स्स्य । लोप( म० ए०)स्रो० । संयुक्ताक्षरस्य योऽन्तः संयुक्तानामक्षराणां योन्त्यो वर्णस्तस्य लोपो भवति रसे पदान्ते च । चकारात्, रकारात् अग्रे संयोगान्तस्य लोपो न भवति 'रात्सस्य लोपः' इति सलोपस्यैव नियमात् । कटचिकीर्ष इत्यादी पतइति अलोपे रेफादग्रेसकारस्य लोपो भवति कटचिकी। परं' ऊ 'अत्र ज' कारलोपस्यैव नियमात् यथा ऊ ऊर्ग ऊजौँ ऊर्जः अनेन सौ परे हकारस्प लोपः अनडान् इति सिद्धम् । अत्र नुमविधानसामदेिव 'वसारसे' इति दत्वं न भवति । यद्वा कृतेऽपि दकारे संयोगान्तस्य लोपान रूपभेदः । अनः शकटं वहतीति अनड्डान् वृषभः । वह किबनसो डच इति स्वरादौ स्वर० । धौ तु । सूत्रम् ।
धावम् ॥ अनडाब्दस्य धौ परे अमागमो
भवति। हे अनडुन हेअनड्डाही हे अनड्डाहः । धावम् । धि (स. ए. ) डेरौ डित् । टिलोपः । स्वर० । अम् (म० ए०, इसेपः । पश्चात् औ । स्वर० । अनहुहशब्दस्य धौ परे अमागमो भवति । आमोऽपवादः । अनेन अम् । मिदन्त्यासावनडह इति नुम् । इसेपः। संयोगान्व