________________
हसान्तलिङ्गमक्रिया ॥ ४॥ (१०३ ) स्य लोपः। द्वित्वबहुत्वयोरामागमः । उवम् । स्वर० । द्वितीयादौ स्वर० । हसादौ सूत्रम् ।
वसां रसे॥वस स्त्रंस ध्वंस् भ्रंस अनडु इत्येतेषां रसे पदान्ते . च दत्वं भवति ।अनडुद्भयाम् अनडुद्धिः। अनडुहे अनडुद्याम् अनडुयः। अनडुहः अनडुयाम् अनडुद्भयः। अनडुहः अनडुहोः अनडुहाम् । अनडुहि अनड्डुहोः। खसे चपा झसानाम् । अनडुत्सु । गोदुहशब्दस्य भेदः।
वसारसे । वस् (१० ब०)स्वर । मोनु गरसे ( स०ए०)अइए । सिद्धम् । वसामिति बहुवचननिर्देशाद् वसादयः। वस् इति कसुमत्ययस्य वस् । विदेवा वस् इत्यपि वस् । संस्ध्वंस् अधःपतने । अनशब्दो वृषभवाची । एतेषां रसे पदान्ते च 'पर' दत्वं भवति षष्ठीनिर्दिष्टस्यादेशोन्त्यस्य अनेन हस्य दः भकारादौ स्वर० । सुपि 'खसे चपा झसाना' दस्प तः। स्वर । सिद्धोऽनडुशब्दः। संसध्वंसोस्तु सकारान्तावसरे उखासत् उखालसौ । उखासद्याम् । एवं पर्णध्वत् । हकारान्तत्वेऽपि अनडुशब्दापेक्षया गोदुशब्दस्य भेदः कश्चिद्विशेषोऽस्ति । गां दोग्धीति गोधुक् । दुमपूरणे गोपूर्व किप्पत्ययान्तः । सूत्रम् ।
दादेषः ॥ दादेर्धातोर्हकारस्य घत्वं भवति । धातोझसे परे ' नामश्च रसे पदान्ते च । गोदु सि इति स्थिते। . दादेवः।दादकार आदिर्यस्य स दादिस्तस्य दादि (१० ए०) डिविडस्प। स्रो०।घ (म० ए०) लो० । नामिनो रः । जलतुम्बि० । सिद्धम् । दादेरिति दकारादेर्धातोहंकारस्य घत्वं भवति झसे परे नान्नस्तद्विकारस्य रसे परे अथवा पदान्ते विषये । अनेन सकारादौ सुपि च हस्य घः। सूत्रम् ।।
आदिजबानां झभान्तस्य झभा स्ध्वोः ॥धातोभान्तस्या दो वर्तमानानां जवानां झभा भवन्ति सकारे ध्वशब्दे च परे नानश्च रसे पदान्ते च।
आदिजबानामिति । आदौ वर्तमाना जबा आदिजबास्तेषां (१० ब०) नुडामः । नामि । स्वर०। मोनु० । झमोन्ते यस्य स झमान्तस्तस्प (१० ए०) स्स्स्य।झम (म० ब०) सवर्णे। लो। स् च ध्व्च स्वौतयोः (स० वि०) स्वर० स्रो० । सिद्धम् । झमान्वस्य धातोः आदौ वर्तमानानां जबानां झमा भवन्ति । नड