________________
भ्वादिभर्किया।
३१५ ऋच्छ इत्यादीनां धातूनाम् द्विभौवे कृते सति णबादौ परे पूर्वस्य द्वित्वस्प नुगागमो भवति । ककारः स्थानविष्यर्थः । कित्त्वादन्ते । उकार उच्चारणार्थः। अनेन सूत्रेण द्वयोर्मध्ये नुगागमो भवति । स्वरहीन । आनई । आनईतुः । आनर्दुः। सवाणि रूपाणि 'मूले सन्ति । अर्थात् । अर्दिता । भर्दिष्यति । स्वरादेः आदिण्यत् । आर्वीत् । इदि परस्मैश्वर्यं । पूर्ववत् विवादयः । इदितोनुम् इति अनेन नुम् । इन्द- . ति । इन्देत् । इन्दतु । एन्पत् इति जाते।
स्वरादेः । स्वरादेर्धातोद्धितीयोऽडागमो भवति दिबादौ परे। अइए । एएए । ऐन्दत् । इन्द् णप् इति स्थिते ।
स्वरादेः । स्वर दिर्यस्य स स्वरादिः तस्य स्वरादेः (प. ए.) स्वरादे' धातोद्वितीयोऽडागमो भवति । अनेन द्वितीयोऽडागमः । एऐऐ। ऐन्दत् । ऐन्दता
म् । ऐन्दन् । ऐन्दः । ऐन्दतम् । ऐन्दत । ऐन्दम् । पेन्दाव । ऐन्दाम भिस्य धातो. लिट्लकारे विशेषोऽस्ति । इन्द् णः इति स्थिते सूत्रम् ।
कासादिप्रत्ययादाम् क्रस्परः। कासृ आस् दय् अय् नाम्यादिगुरुमद्वात्वनेकस्वरधातुभ्यः प्रत्ययान्ताच णबादौ परे आम् प्रत्ययो भवति । स च सभूपरः प्रयोक्तव्यः । कासृ दीप्तौ । आस् उपवेशने । वय् दानगतिहिंसादानेषु । अय् गतौ । एते कासादयः। कासादिप्रत्यादाम् ऋतभूपरः । कास् मादिर्यस्पासो कासादिः प्रत्ययान्तो धातुः प्रत्ययशब्देनोच्यते । कासादिश्च प्रत्ययश्च कासादिप्रत्ययं तस्मात् कासादिमत्ययात् (पं० ए०) भामू (म० ए०) कूच अस् च भूश्च कस्भुवः। कस्मुवः परे यस्मात्स क्रस्भूपरः (म० ए०) त्रिपदमिदं सूत्रम् । कास् मास् दय् अय् नाम्यादिगुरुमद्धात्वनेकस्वरधातुभ्यः प्रत्ययाताण्णादो परे आम् प्रत्ययो भवति स च भाम कस्भूपरः प्रयोकव्यः । सूत्रस्य सुगमत्वात् व्याख्यानस्यानावश्यकत्वम् । तथापि सूत्रस्यास्य चन्द्रिकायां कृतं व्याख्यानमस्ति । कासादेर्धातोः कास् मास् चकास जाय दरिद्रा दय् अय् उष् एधू ईक्ष् ऊह इत्यादेर्धातोः प्रत्ययान्ताच सयजयः इत्यादेः प्रत्ययादातोर्णबादौ विषये आमेमत्ययो भवति । स च आम् कसभूधातुषु परेषु सत्सु प्रयोकव्यः। कासादेः प्रत्ययान्ताच णबादिस्थाने आम्मत्ययः । तस्माच्च परेषां कस्भूधातूनां मध्ये अन्यतमस्य धातोः परोक्षप्रयोगो भवतीत्यर्थः । तस्य च धातोर्णबादौ पूर्ववत् प्रक्रिया। आम्मत्ययः पित्संज्ञकश्च ज्ञेयः । सूत्रम् ।