SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ . सारस्वते द्वितीयवृत्ती नदत् । प्रपूर्वः । प्रादेश्च । इति णत्वम् । प्रणदति । गदादित्वात् प्रणिनदति । ननाद नेदतुः नेदुः। नेदिय नदथुः नेद । ननाद-ननद नेदिव नेदिम । नद्यात् । नदिता, नदिप्यति, अनदिष्यत् । अनादीत् अनादिष्टाम् अनादिषुः । अनदीत् अनदिष्टाम् । अर्द गतौ याचने च । अर्दति, अदेव, अर्दतु, आर्दत् । द्वित्वे कृते आभ्वोर्णादौ । आ अर्द इति स्थिते। सेटिथापि । वार्तिकम् । सेटि थपि परे एत्वपूर्वलोपो वक्तव्यो । अनेनैत्वपूर्वलोपौ स्तः । स्वरहीनं० । रेदिय । रेदथुः । रे । रराद-रद । रेदिव । रेदिम । लिङ् । रचात् । रदिता । रदिष्यति । अरविण्यत् । अरादीत् । ह. सादेः । अरदीन् । समामोऽयम् । ण अव्यक्ते शब्दे । पूर्ववत् तिवादयः | आदेः पणः नः । नदति । अन्यानि रूपाणि मुगमत्वान्न लिखितानि । लिट्लकारे । लोपः पचां कित्ये चास्य । अनेनैत्वपूर्वलोपौ कायौँ । ननाद । नेदतः । यदा पपूर्वोऽयं घातुस्तदा मादेश्च । अनेन सूत्रेण नकारस्य णकारः। प्रणदति इति रूपं भवति । प्रपूर्वत्वे सति यदा निपूर्वः स्यात् तदा गदादित्वात् नेर्णत्वं भवति । पणिनदति । इति रूपं सिद्धं भवति । नद्यात् । नदिता । नदिष्यति । अनदिष्यत् । अनादीत् । हसादेः । अनदीत् । सोऽनादीत् इत्युदाहरणम् । अत् गतो याचने च । अति । अत् । अस्तु । आईत् । लङ्लकारस्य रूपे स्वरादेः परः । अनेन वक्ष्यमाणेन सू. प्रेण द्वितीयोऽडागमो भवति । अ णम् इति स्थिते । द्वित्वम् । द्वित्वे कृते सति । आभ्वोर्णादौ इति सूत्रेण पूर्वस्याकारस्याकारो भवति । तदा आ अ णपिति नाते सूत्रम्। नुगशाम् । अश्नोते कारादिधातूनां संयोगान्ताकारादिधानूनां च पूर्वस्य नुगागमो भवति णादौ सति । आनई आनर्दतुः आनः । आनर्दिथ आनर्दथुः आनद । आनई आनर्दिव आनर्दिम । अर्यात् अर्दिता अर्दिष्यति आर्दिष्यत् । आर्दीत् आर्दिष्टाम् आदिपुः । इदि परमैश्वर्यं । इन्दति, इन्देत, इन्दतु। नुगशां । नुक् (म. ए. ) अशां (प.क.) अगर व्याप्तौ । अञ्च अन् अई
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy