________________
५४७
कर्थमकिया। स्यान्ते दी! वाच्यः। महू बन्धने । आदेः ष्णः सः।नहो धः । उप समीपे नातीति उपानत् । नितरां वर्ततेऽसौ नीवृत् । व्यध ताडने । ग्रहां विति च । मर्माणि विध्यतीति मर्मावित् । वष वृष्टौ । प्रकर्षेण वर्षतीति प्रावृद् । रुचि दीप्तौ । नितरां रोचतेऽसौ नीरुक् । गम्यम्नमहन्तनादीनां विपि ञमस्य लोपो वाच्यः क्यपि वा। तुक् । परितः तनोतीति परितत् । कट चिकर्षितीति कटचिकीः । चिकीपतेः क्विम् । यतः । इत्यकारलोपः । दोषाम् । इति षस्य रेफः । रिलोपो दीर्घश्च । इति मध्यमरेफस्य लोपः । न तु संयोगान्तस्य लोपः । रसे पदान्ते चेति चकाराद रात्सस्य रेफादुत्तरस्य सस्यैव लोपो भवति नान्यहसस्य । स्रोविंसर्गः। कटचिकीर्षों कटचिकीर्षः। वह प्रापणे । यजां यवराणाम् । अनो बहतीति अनड्डान् । विबन्ते वानसो, डान्तादेशो वाच्यः । अनड्डाही अनडाहः । राजू दीप्तौ । विबन्ते राजतो परे समो मस्यानुस्वाराभावो वाच्यः । तेन सम्यकू राजतेऽसौ सम्राट् । ध्यै चिन्तायाम् । ध्यायतेः विपि संप्रसारणं दीर्घता च वक्तव्या । सुष्टु ध्यायतीति सुधीः । श्रुतिगमिजुहोतीनां क्विपि क्वचित् द्वित्वं वाच्यम् । हसादिशेषाभावः । द्योततः कचित्पूर्वस्य विपि संप्रसारणं वाच्यम् । द्योततेऽसौ दिद्युत् । गच्छति उत्पत्तिस्थितिलयान प्राप्नोतीति जगत् । जुहोतेीर्षश्च जुहोत्यनया सा जुः ।
वचीति । वच् प्रच्छ स्तुकट पूजुश्रीणां दीर्घता भवति चकारत संप्रसारणाभावः इति स्वरस्य दीर्घः । विपः लोपः । सुश्री (म० ए०) मो. मच्छ तत्त्वपूर्वः किए प्र० प्रच्छादेरितिदीर्घः (म० ए०) संयोगांतस्यलोपः। छशप राजादेःषः षोडः हसेपः वावसाने तत्वं पृच्छतीति तत्त्वमाट् तत्त्वमाच्छौ तत्वमाच्छः। गह बंधने नह उपपूर्वः उपनाते पादयोरिति उपानत् हिम० किपि परे नहेर्धातोः