________________
१४८
सारस्वते तृवीयवृत्ती पूर्वस्य उपसर्गस्य दीर्घता च वक्तव्या किप्परे इति पाठे कि परो यस्मात सकिप्परः ईदृशे नहि धातौ परे उपसर्गस्य दीर्घता च वक्तव्या (म० ए०) नहोवा हस्य धः हसेपः वावसाने उपानत्-द् उपानही इत्यादि हसांतस्त्रीलिंगे चकाराच मावृट् प्र. वर्षतीति पावृट् मर्मावित् गीरुक् इत्यादावपि दीर्घता नहीत्युपलक्षणात् नहिषिवृद्धि व्यधिसहितनयका गृह्यते । कृ कट पूर्वः कटं चिकीर्षतीति विग्रहे इच्छायामिति स मत्ययः । ऋतु इर् किर द्वित्वं पूर्वस्य हसादिशेषः रलोपः कुहोचः चिकिर वोर्विइसे इति दीर्घः किला० कटं चिकीर्ष अग्रे क्विा यत इति समत्ययस्य अकारस्य लोपः किपः सर्वापहारी लोपः (म० ए०) संयोगांतस्यलोपः हसेपः स्रो० कटचिकीः कचि की| कटचिकीर्षः। केचित्तु काचिकीर्ष विप यतः इत्यकारलोपःदोषारः रिलोपोदीर्घश्च स्रो० एवं साधयति । ध्यै चिंतायाम् ।ध्यै सुपूर्वः । मुष्टु ध्यायतीति सुधीः । कि।म० ध्यायते ध्यै चिंतायामित्यस्य धातोः किपिपरे संप्रसारणं भवति दीर्घस्य दीर्घ ईकारःध्यै इत्यस्य धी विप्लोपः (म० ए०) स्रो० सुश्री शब्दवत् । सूत्रम् ।
हशेष्टक्सको चोपमाने कार्य । शेर्धातोः सर्वादिषु टक्सको प्रत्ययौ भवतः उपमाने कार्ये सति । चकारात् विप् , वक्तव्यः।
हशेष्टक्सको चोपमाने कार्ये । हश् (पं० ए०) डितिरस्य स्रो० टक् च सक् च (म० ए०) स्वर० पश्चाद्विसर्जनीयस्यसः ष्टुभिः ष्टुः च (म० ए०) अव्य. उपमान (स० ए०) अइए सिद्धम् । दृशेर्धातोः टक्सको प्रत्ययौ भवतः चकारात् तृतीयरूपे विप् प्रत्ययोऽपि भवति कार्य कर्मोक्तो उपमाने वाच्ये सति हश् अन्य इव दृश्यते इति विग्रहे एकत्र टक् प० टकारोऽनुबंधार्थः । ककारो गुणनिपेधार्थः । सूत्रम् ।
आ सर्वांदेः । एतेषु प्रत्ययेषु परेषु सर्वादेः पूर्वस्य टेरावं भवति । शिर प्रेक्षणे । अन्य इव दृश्यतेऽसौ अन्याशः। छशषराजादेः षः। षढोः का से। क्विलात् । अन्याहक्षः, अन्याहक् । स इव दृश्यतेऽसौ ताश:-ताक्षः ताहक् । य इव दृश्यतेऽसौ यादृशः-याक्षः-याक् । एष इव दृश्यतेऽसौ एतादृशः-एताहक्षः-एताठक् ।
आ सर्वादेः। (म० ए०) सांके० सर्वादि (१० ए०) वितिडस्य एतेषु टकसक् विप् प्रत्यये परे सर्वादेः सर्वादि शब्दगुणस्य पूर्वपदस्प धातोरादौ वर्तमानस्य