SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ कम किया । ५४९ सतः टेः भत्वं भवति स्वर० प्र० ए०) खो० अन्वादृशः द्वितीये सक् म० टेरात्वं । दिशामिति शस्य कः किला • कषसंयोगे क्षः (प्र०ए०) स्रो० अन्यादृक्षः तृतीयरूपे क्विपूम० टेरात्वं क्विप्लोपः (म०ए०) दिशां हसेपः अन्यादृक् टित्त्वादीप् अन्याहशी । एवं स इव दृश्यते इति तादृशः तादृक्षः तादृक् तत्पूर्वः । सूत्रम् । किमिदमः की ईशौ । किमशब्दस्य इदमशब्दस्य च कीश् ईश् इत्येतावादेशौ भवतः टकारादिषु प्रत्ययेषु परेषु । शकारः सर्वादेशार्थः । क इव दृश्यतेऽसौ कीदृशः कीदृक्षः -कीsh | अयमिव दृश्यतेऽसौ ईश: - ईक्ष:- ईक् । ईब्शी वार्ता | सर्वादित्वाहेरात्वम् । भवदादिषु शेष्टकारादयः पूर्वस्य दीर्घता च वक्तव्या । भवानिव दृश्यतेऽसौ भवाहशः भवादृक्षः-भवाढक् । चकारात् एतेषु प्रत्ययेषु परेषु समानशब्दस्य सो वाच्यः । समान इव दृश्यतेऽसौ सदृश:सहक्षः-सढक् । किमिदमः कीशूईशौ । किं च इदं च किमिदम् तस्य ( ष० ए० ) स्वर० स्रो० कीच ईच की कीपूर्वः शकारः कीशू शकारोऽनुबंधः उभयत्रापि योज्यते कीश् (म० ए० ) हसेपः केचित्तु किमिदमः कीशीश एवं सूत्रं पठति । एतेषु प्रत्ययेषु प• रेषु शिधातोः पूर्वयोः किम् इदम् शब्दयोः कीशू ईश् इत्येतावादेशौ भवतः यथा संख्येन किमशब्दस्य कीश् इदम्शब्दस्य ईश् । शकारः सर्वादेशार्थः आदेशभेदज्ञापनार्थः । दृञ् किमूपूर्वः क्रमेण टक्तक् विप्प्रत्ययाः क इव दृश्यते इति विग्रहे किमः की आदेशः । कीदृशः कीदृक्षः कीदृक् शेषं प्राग्वत् । एवं इदम्पूर्वः इदमः ई आदेशः । अयमिव दृश्यते ईदृशः ईदृक्षः ईदृक् । भवदादिषु माक्पदेषु सत्सु इवार्थे उपमानेऽर्थे शेर्धातोः टक्सक्किप्प्रत्यया भवंति पूर्वपदस्य टेः आत्वं भवतीत्यर्थः । भवानिव दृश्यते भवादृशः भवादृक्षः भवाहक अहमिव दृश्यते इति मादृशः मादृक्षः माह । दृश् अस्मद् पूर्वः त्वन्मदेकत्वे इति मदादेशे कृते पश्चादैराकारः । एवं त्वमिव श्यते इति त्वादृशः त्वादृक्षः त्वादृक्। चकारात् समान इत्यस्य स आदेशः समान इव दृश्यते इति सदृशः सहक्षः सह । वयमिव दृश्यते इति अस्मादृशः अस्मादृतः । यूयमिव दृश्यते इति युष्मादृशः । सूत्रम् । अदसोऽम् आदेशः । अवस् शब्दस्य ठगादिषु सत्सु अमू
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy