SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५५० सारस्वते तृतीयवृत्ती आदेशो भवति किति परे । असाविव दृश्यतेऽसौ अम शः-अमूहक्षः अमूहक्-ग् । प्रत्ययोत्तरपदयोः परतो युष्मदस्मदोरेकत्वे त्वत् मत् इत्येतावादेशौ भवतः । त्वमिव ह. श्यतेऽसौ त्वाद्दश:-त्वाहक्षः-वाहक-ग् । अहमिव दृश्यतेऽसौ माहश:-माहक्षा-माहक-ग् । त्यादेष्टेरस्यादौ इत्यकारः । यूयमिव दृश्यतेऽसौ युष्माशः-युष्माक्षः-युष्माठक् । वयमिव दृश्यतेऽसौ अस्मादश:-अस्माहक्षः अस्माहक् । टकारानुबन्धत्वादीप् । ताशी याशी एतादशी त्वाशी माहशी अन्याहशी युष्माशी अस्माशी भवाइशी इत्यादि। णिनिरतीते । धातोरतीते काले शीलेऽर्थे च णिनिप्रत्ययो भवति । णिनिरतीते । णिनि ( म० ए०) स्रो० अतीव (स० ए०) अइए पश्चामामि भोरः स्वर० धातोः अतीते गते काले णिनिपत्ययो भवति शीले स्वभावे ऽथे। णिनिरित्यत्र गकारो, वृद्धयर्थः । इकारः प्रत्ययभेदज्ञापनार्थः । करणे उपपदे यजोर्णिनिर्वाच्यः। इनां शौ सौ। अग्निष्टोमेन इयाज इति वा अग्निष्टोमेन अयाक्षीत् इति अनिष्टोमया.. जी। वा अग्निष्टोमं यष्टुं शीलं यस्य सः अग्निष्टोमयाजी। अश्राद्धं भुङ्क्ते इत्येवंशीलः अश्राद्धभोजी। अर्धे भुङ्क्ते इत्येवंशीलः अर्धभोजी । सुखभोजी । उष्णं भुङ्क्ते इत्येवंशील: वा भुक्तवान् इति उष्णमोजी । हनो घत् । हन्तर्निन्दायां णिनिर्वाच्यः। पितरं जघान वा अवधीत् इत्येवंशीलः पितृघाती । दण्डिनशब्दवद्रूपं ज्ञेयम् । कर्तर्युपमाने णिनिर्वाच्यः । अघ्र इव पततीति अभ्रपाती । मत्त इव करोतीति मत्तकारी । हंस इव गच्छतीति हंसगामी। स्त्री चेत् हंसगामिनी । ईप् । कर० । यज् पूजा० यज् अमिष्टोमपूर्वः । अग्निष्टोमं इष्टवान् यष्टुं शीलमस्येति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy