________________
॥श्रीमत्ययाः॥ सक्षणभाह । 'आकतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् । सकृदाख्यातिनिग्रांद्या गोत्रं च चरणैः सह' इति । चरणैः अपत्यैः सह गोत्रं जातिरुच्यते । यद्वा नित्या एकानेकसमतेति सामान्यरूपा जातिः। यदि नित्या ताई पिण्डे नष्टं सैव नश्यति । योका न तर्हि अनेकेष्वप्येका जाति: स्यात् । यद्यनेकसमवेता न, तर्हि यस्मिन् पिण्डे उक्ता तस्मिन्नष्टे अन्यतरे पिण्डे न प्रतीयते इति । तस्माजातिवाचक शब्दादीप्पत्ययो भवति । उदा० मेष, सूकर, हंस, कुकुर, ब्राह्मण, अनेन जातिवादीप्पत्ययो भवति यस्य लोपः (म. ए.) हसेपः० शेष सुकरम् । मेषस्य जाविः मेषी, क्षत्रिया, वैश्या, अन जातिवावित्वेऽपि यकारोपधत्वादीप्रतिषेधः। तत आप्पत्ययः। मुकय, हय, गवयानां यकारोपयत्वेऽपि ईनिषेधो न । मत्स्य ईपूम यलोपश्च यस्य लोपः स्वर० मत्सी इत्यादि । जावेः किम्, मुण्डा । अकारान्ताकिम् गौः।
प्रथमवयोवाचिनोऽत ईप वक्तव्यः। कन्याशब्दानाकुमारी किशोरी कलभी । प्रथमवयोग्रहणादृद्धा स्थविरा इत्यत्र न । वधूटी चिरण्टी इत्यत्र ईपू भवत्येव । अदहणाच्छिशुः। कालकृता शरीरावस्था वयः । प्रथमवयो बाल्यम् तद्वतीत्येवंशीला दकारान्ता. छन्दादीपमत्ययो भवतीत्यर्थः । कुमारः,किशोरः, कलमः, अनेन ईप्मत्ययः। यस्य लोपः। स्वर(म. ए. ) हसेपः० कुमारी किशोरी इत्यादि।वृद्ध, स्थविर, अन्न मथ मवयोवर्जितत्वादाप्मत्यय एव नवीप् । वृद्धा, स्थविरा। शिशुः, अन्न प्रथमवयोवाचित्वे सत्यप्पकारान्तत्वाभावात् ईम्प्रत्ययनिषेधः( म. ए.) स्रो० शिशुः । सूत्रम्।
स्वाभाद्रा । स्वाङ्गवाचिनो वा स्त्रियामीपप्रत्ययो भवति । सुमुखी । मृगाक्षी । तन्वङ्गी। वाग्रहणात्पद्मवदनेत्यादौन भवति । सुष्टु आसमन्तादङ्ग स्वाङ्गम् । स्वस्थ प्राणिनोऽङ्गं स्वाङ्गमित्युक्तेऽङ्गाङ्गिभावेन ज्ञानादेरपि स्वाङ्गत्वं स्यात् । अतः स्वाङ्गलक्षणमाह । प्राणिस्थमद्रवं मूर्त स्वाङ्गं स्यादविकारजम् ॥ तत्र दृष्टमतत्स्थं चेस्थितं तहच्च तादृशि॥ पूर्वार्धस्य प्रत्युदाहरणानि । सुमुखा शाला अप्राणिस्थत्वात् । सुस्वेदा द्रवत्वात् । सज्ञाना अमूर्तत्वात् । सुशोफा