SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१८) सारस्वते प्रथमचो। विकारजत्वात् । उत्तरार्धस्योदाहरणानि । सुकेशी-सुकेशा वा रथ्या अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । सुस्तनीसुस्तना वा प्रतिमा प्राणिवत्प्राणिसहशे स्थितत्वात्। स्वाङ्गत्वेऽपि वाशब्दस्य व्यवस्थितवाचित्वात् । ओष्ठादिषु . विकल्पः । वदनादिषु न वक्तव्यः । बिम्बोष्ठी-बिम्बोटा। चारुकी-चारुकर्णा । समदन्ती-समदन्ता । पद्मवदना, मृगनयना । नखमुखयोश्च संज्ञायां नेप् । शूर्पनखा गौरमुखा । नासिकाशब्दात्केवलानेप् । नासिका । स्वाङ्गाहा । स्वाङ्गं स्वं स्वकीयम् अङ्ग स्वाङ्गं वद्वाची शब्दोऽपि स्वाङ्गम् इत्युच्यते, यवा सुष्टु शोभनमङ्गं स्वङ्गं तस्य भावः स्वाईं, यद्वा सुष्टु शोभनमासमंताद् आहुं स्वाऊँ स्वस्य पाणिनो वा अई स्वाङ्गं तस्मात् (पं. ए.) सिरत् स. वर्ग० वा (म. ए. ) अव्यया० वपा अबे जबा० स्वर० सिद्धम् । स्वाङ्गति । प्राणिस्थमद्रवं मूत्रं स्वाङ्गं स्यादविकारजम् ॥ तत्र दृष्टमवत्स्थं चेत् स्थित वच्च ताशि १'प्राणिस्थं चेतनशरीरे वर्तमानं पुनः अद्रवं भस्वेदादिरहितं पुनर्मूर्तम् आकारसहितं पुनः अविकारज शोफादिविकाररहितं तत् स्वाङ्गम् उच्यते । पुनः पूर्व तत्र पाणिनि दृष्टं पश्चात् यदि अतत्स्थम् अमागिस्यं भवति तदपि स्वाङ्गीच पुनः तद्वत् पाणिवत् वाशि मागिसहशे अमाणिन्यपि स्थितं भवति तदपि वा स्वाइं, यत्तु अपाणिस्थं द्रवं मूर्चरूपं अमूर्तमरूपं विकागजातं तत्स्वाईन । यथा सुमुखा शाला अप्राणिस्थत्वात् बहुस्वेदा द्रवत्वात, सुज्ञाना अमूर्चस्वात, बहुशोफा विकारजत्वाद, नेप् । मुकेशी मुकेशा वा रथ्या अमाणिस्थस्य पाणिनि दृष्टत्वात् सुस्तनी मुस्तना वा प्रतिमा। पाणिवत् प्राणिसदृशे स्थितत्वात् इत्यादौ विकल्पनेप् । स्वाङ्ग मुखकोदि तद्वाविनः शब्दात् स्त्रियाम् ईप्प्रत्ययो भवति । वा शब्दः प्रयोगान्तरे निषेधार्थो न विकल्पार्थः । सुमुख, मृगाक्षि, तन्वङ्ग, मुष्ठ मुखं यस्याः सा सुमुखी मृगवत् अक्षिणी यस्पाः सा मृगाक्षी, तनु कशम् अङ्गम् यस्याः सा तन्वङ्गी, स्वा. शादिति ईए । यस्य लोपः । स्वर० (म. ए. हसेपः० वाशब्दस्य निषेधार्थत्वात् प. अवदना, कमलनयना, मुजघना, इत्यादौ ईश्प्रत्ययो न भवति । कृदिकारादफेरीब् वा वक्तव्यः । अड्डली-अंगुलि । धूलीधूलि। आजी-आणिः। अक्तेरिति विशेषणात कतिः भूतिः।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy