________________
॥ बीमत्ययाः॥ .
(११)
कदिकारा। कृत इकारः कृतिकारः तस्मात् कृदिकारात् कृदिति तृतीयवृत्तिः। तत्र प्रत्ययोत्पन्नो योऽसौ इकारस्तस्माद् ईप्पत्पयो वा भवतिविशिष्टात अक्तेः क्तिमत्ययवर्जितादिकारादित्यर्थः। उदाहरणम् धूकम्पने धूध्यादेरुलिरिति उणादित्वादुलिमत्ययः सवर्णे० धूलि; अगि, रगि, लगि, गत्यथाः । अग्+उलि प्रत्ययः इदिति इति नुमागमः नश्वा० अङ्गुछि । अज गतौ क्षेपणेच अज् उणादौ इ
मत्ययः णित्त्वादतउपधाया इति वृद्धिः स्वर० आनि । अनेन वा ईए अङ्गलिः, अडली । आजिः, आजी । मत्पयः यस्य लोपः खर० (म. ए.) हसेपः० अन्यत्र (म. ए.) सो० अक्वेरिति किम् । डुकृञ् करणे क, मनु ज्ञाने मन्, भू सत्तायां मू किरिति क्तिमत्य० वि मन् इत्यत्र लोपस्त्वनुदाचानामिति नलोपः। अकेरिति विशेषणात् ईप्पत्ययनिषेधः । सूत्रम् ।। ऐच मन्वादेः । मन्वादेर्गणास्त्रियामीप्प्रत्ययो भवति ऐकारादशश्च । चकारान्मनोरौ वा । आदिशब्दान्मन्यनिवृषाकपिपूतक्रतुकुसितकुसिदा याह्याः। मनोर्भार्या मनायी-मनावी । अत्र विकल्पेन पक्षे मनुः । अनेर्भार्या अनायी। पूताः क्रतवो यस्येति पूतक्रतुः । पूतक्रतो र्या.. पूतक्रतायी इत्यादि। ऐचमन्वादेः। ऐ(म. ए.) साङ्के० च (प्र. ए.) अव्य० मनुरादिर्यस्प स मन्वादिस्तस्मात् (पं. ए.) हितिकस्य स्रो० मन्वादेरित्यादिवृचिः सुकरा - न्त्यस्वरस्य च ऐकारादेशो भवति । उदा० मनु, वृषाकपि, मनोर्भायर्या मनायी, वृषस्य धर्मस्य आसमंतात् कं फलं पिबतीति वृषाकपिस्तस्य वृषाकर्भार्या वृषाकपायी, उकारेकारयोश्च अन्त्यस्वरस्प वा ऐकारः ऐ आय् स्वर० (म. ए. इसेपः 'वृषाकपायी श्रीगौर्योः' इत्यमरः चकारात् मनुसंबन्धिन उकारस्प. अकारो वा भवति तत आत् स्वर० मनावी । एवं अनायी पूततायी कुसीदायी, कुसितः ऋषिस्तस्य भार्या कुसितायी, कुसीदो वृद्धिजीवकस्तस्य भार्या कुसीदायी, पूताः क्रतवो.येन स पूतक्रतुस्तस्य स्त्री पूतकतायी । सूत्रम् ।
पन्यादयः । पन्यादयः शब्दा निपात्यन्ते । पाणिग्रहणकर्ता पतिः तस्य स्त्री पत्नी । भर्तृयोगे एव । अन्यत्र गवां ।