SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ हसान्तस्त्रीलिङ्गप्रक्रियाः ॥५॥ . १४७) लिङ्गे असशब्दस्य सौ विशेषो-न.सिविषये। पथा-मुल्लिङ्गे रूम तथैवात्रापि त्पदादेष्टेरित्यकारः। आंवतः स्त्रियां सौसः मेरो ओऔषौ । असाविति सिद्धम् । द्विवचनादौसपरत्वे कृतेदस्य मः।ततः आबवःस्त्रियामित्यापि कृते स्त्रीलिङ्गे सर्वाशब्दवत् विमत्रिकायें कृते पश्चान्मादू इतिहस्वस्य स्वरस्य उकारः। दीर्घस्पदीर्घ उकारः असौ अमू अमूः । सवर्णे० मादू स्रो० अमूं अमूअमूः । अमुया गैसोरे । अमूभ्यो अमूभिः।मादू अमुष्यै । हितांग्रट्रायटोञ्छ। पूर्वस्य चापोऽकारः।मादू किला० स्वर० एऐऐ।अमूभ्यां मादू।अमूभ्यः। अमुल्याः अमूम्यां असम्पः अमुष्याः अमुयोः टोसोरे।ए अय् स्वर० मादू । अमूषां। सुडामः!मादू किला. अमुष्याआम्के छिन्तायट्योच्च पूर्वस्य चापो ऽकार मांहूँ किला. स्वर० अमुयोः टोसोरे । असूषु मादू किला० अमुका अमुके। इत्याचा जेयाः । एवं सुमनस, अप्सरस, भार, सुवचस्, मभुवयो ज्ञेयाः। इति हसान्तस्त्रीलिङ्गसाधनम् ॥५॥ अथ हसान्ता नपुंसकलिङ्गा प्रदर्श्यन्ते । तत्र रेफान्तो वा 'हाब्दः । नपुंकात्स्यमो क रेफस्य विसर्गः। वाः।ईमौ वारी । अयम इति विशेषणानुन भवति जगासो शि। वारि । पुनरपि वा वारी वारि । वारा वााम् वाभिः । वाएं । वार्षु इत्यत्र न विसर्गः। दोषामिति सूत्रेण कृतस्यैव रेफस्य सप्तमीबहुववने परे विसर्गो नान्यस्योत वक्तव्यात्। हेवा हेवारी हेवारि । चतुर्राब्दस्य चतुराम् शौच इत्या म् । चत्वारि । चत्वारि । चतुर्भिः।चतुर्यः । चतुर्थ्यः।रः संख्यायाः । चतुर्णाम् । चतुषु । नकारान्तोऽहनशब्दः । अंथ इसान्तनपुंसके किंचित्साधनमुच्यते । अप मुख्यवृत्त्या हकारान्तः शब्दो नास्ति गौणत्वे तु सुष्टु अनड्वान् यस्य व स्वनइह (म० ए०) नपुंसकात्स्यमोलुक सारसे वावसाने स्वनडुन स्वनडुद खनही स्वनीहि चतुरनडुहोरित्याम् । एवं गोधुक् गोही गोदुहि । अनुपान अनुपानही अनुपानहि इत्यादि। अपरफावो वाशब्दस्तस्य नपुंसकात स्पमोर्खक सोवा: हेवा द्वित्वे तु ईमौ स्वर०वारी हेवारी। जसि सि च जसू शसोरिति शौ कृते अयमति विशेषणात् यमप्रत्याहारावस्य तिषिगत्वा मागमो न भवतिवेन स्वर० वारि हेवारि पुनरपि द्वितीयायां १.वाः वारी वारि। तृतीयादौ स्वरादौ स्वर हसादौ तु जलतु सुपि विला. जल,
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy