________________
स्वरान्तस्त्रीलिङ्गक्रिया ॥२॥
(८१) मुद्योः सुधा । मुवि सुधवोः सुघोषु । हे सुद्यौः । इत्यादि । औकारान्तः पुल्लि. को ग्लौशब्दश्चन्द्रार्थः ।ग्लैहर्षक्षयोग्लायति कृष्णपक्षे इति ग्लोःोडोप्रत्ययः डितिटः स्वर० ग्लौ इति जावम् । तस्य हसादौ अविशेषः । स्वरादौ तु सर्वत्र औआत् । ग्लौः ग्लावौ ग्लावः । इति स्वरान्वपुल्लिासाधनम् ।
अथ स्वरान्ताः स्त्रीलिङ्गाः प्रदयन्ते । तत्र आबन्तो गङ्गाशब्दः । गडा सि इति स्थिते ।।
अथ स्वरान्तस्त्रीलिङ्गसाधनमुच्यते । अकारान्तः शब्दः स्त्रीलिङ्गे नास्ति । तत्रावन्तो गङ्गाशब्दाः । सूत्रम् ।
आपः। आबन्तात्परस्य सेलीपो भवति गङ्गा । आपः। आए (पं. ए.) स्वर० । सो । आवतस्त्रियामिति सूत्रेण य आप्पत्ययः कृतस्तदन्ताच्छन्दात्परस्य सेर्लोपो भवति । अनेन सेर्लोपः । द्वित्वे । सूत्रम् ।
औरी। आबन्तात्पर औरीकारमापद्यते । अइए । गङ्गे गङ्गाः।
औरी। औ (म. ए.) साके० । आबन्ता० कठ्या । न वरमौकार ईत्वमापद्यते आमोति । अनेन औई । अइए। बहुखे सवर्णेस्रो० । धौतु । सूत्रम्।
धिरि। आबन्तात्परो पिरिर्भवति हेगले हेगङ्गे हेगडाः । गङ्गाम् गङ्गे गङ्गाः।
धिरि । घि (प्र. ए.) स्रो० । इ (म. ए.) स्रो० । नामनोरः । केचित्तु घिरी इति दीर्घमिकारं पठन्ति तत्र औ इत्यस्मिन सूत्रे दीर्घकारानुवृत्ति यन्ति ततो जरसीचि रूपं साधयन्ति । आबन्ता०अनेन घिस्थाने इः । अइए।
दौसोरे। आवन्तस्य टौसोः परयोरेत्वं भवति । एअयू । गङ्गया गङ्गाभ्याम् गङ्गाभिः।