________________
(८०)
सारस्वते प्रथमवृचौ।
ओरौ। ओकारस्यौकारादेशो भवति पञ्चसु परेषु । गौः। औ आव् । गावी गावः।
आम्शसि। ओकारस्यात्वं भवति अनि शासि च परे। गाम् । औआव। गावौ गाः। गवा गोभ्याम् गोभिः । गवे गोभ्याम् गोभ्यः। ङस्येत्यल्लोपः। गोः गोभ्याम् गोभ्यः । गोः गवो गवाम् ।
उस्येत्यछोपः। अन्त गोराम् जामोभवति छन्
ऋगन्ते वर्तमानस्य गोशब्दल्यामो नुडागमोभवति छन्दसि। गोनाम् । गवि गवोः गोषु । हेगौः हेगावौ हेगावः । औकारान्तः पुल्लिङ्गो ग्लौशब्दः । तस्य हसादावविशेषः। स्वरादावावादेशः । ग्लौः ग्लावौ ग्लावः। हेग्लौ हेग्लावौ हेग्लाकः। ग्लावम् ग्लाचौ ग्लावः। ग्लावा ग्लौभ्याम् ग्लौभिः । ग्लावे ग्लोभ्याम् ग्लोभ्यः । ग्लावः ग्लौम्याम् ग्लोभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । इत्यादि। इति स्वरान्तपुल्लिङ्गप्रक्रिया।
ओरौ ओ. (प. ए.) उस्पेत्यकारलोपः । सो० । औ (प. ए.) सांके० । नामिनो रः । ओकारान्तशब्दसम्बधिन ओकारस्प औकारादेशो भवति पञ्चसु प: रेपु । अविषयेति अम्शसीति विशेपकथनात् अम्वजिवेषु पञ्चसु द्वितीयाद्वित्वं यावदोकारो भवति । सवर्णे । मोऽनुस्वारः। द्वित्वे औआत् । बहुत्वे आकारे कृते सवणे । स्रो० ।' यदादेशस्तद्वद्भवति' इति ओकारस्यासमानत्वात् सोनः पुंस इति शस्य नकारो न यादौ स्वरादौ औ आत् । हसादावविशेषः । पञ्चमी पष्ठयेक वचने ।' स्य' इति सूत्रेण अकारलोपः स्रो० केचित् आम् अन्ते 'गोराम् ' इति सूत्रान्तरेण नुडागममप्याहुः । गोनां गवां। शेष मुकरम्। एवं चोशब्दात स्त्रीलिङ्गे पुल्लिङ्गे तु गौणत्वे सुद्योशब्दः मुष्ट शोभना द्यौः स्वर्गों यस्य स मुद्यौः । मुद्यौः सुद्यावौ सुद्यावः । सुद्यां सुद्यावौ मुद्याः। सुघवा सुद्योभ्पा मुद्योभिः । मुद्यवे । सुद्यो: