________________
इससंधिप्रक्रिया ॥४॥
शे चग्वा । नान्तस्य पदस्य शे परे वा चगागमो भवति । भवान् शूरः भवाञ्छूरः। भवाञ्छूरः भवाञ्च्ारः भवाशरः।
शे चग्वा | श (स. ए.) अ इ ए। चक् (म. ए.) इसे पः।वा (म. ए.) अव्य० । नान्त इति । नकारान्तस्य पदस्य शे शकारे परे विकल्पेन 'चक' आगम: स्यात् । भवान् + शूरः। अत्र चपाच्छ। शः । इति सूत्रस्य विकल्पेन माप्त्यर्थ रूपये चकारागमः । पदत्रयेऽपि स्वोचभिक्षुः । नस्य सः। प्रथमरूपे चपाच्छः शः । सर्वत्र । स्वर० । भवाञ्छूरः । भवाम् च शूरः । तृतीयरूपे चगागमाभावे भवाञ्शूरः । सूत्रम् ।।
पनो हस्वाद्विः स्वरे। पदान्ते स्थिता उकारणकारनकारा हस्वादुत्तरा द्विर्भवन्ति स्वरे परे । प्रत्यङ्+इदं। प्रत्यङिदम् । सुगण+इह सुगणिह । राजन+यह राजनिह । राजन् इदं राजन्निदं ।
झ्नो ह्रस्वाद्विः स्वरे। च ण् च न च झ्न् (म. ब.) स्वर० । लोपनः । अग्रे हस्वात् पूर्व । हबे । उ । उओ । ओ। द्विः (म. ए.) अव्य० । चपा अबे जबाः। स्वर० । अ इ ए । सिद्धम् । हस्वादुत्तराः परा ये कारणकारनकारास्ते द्विर्भावमापद्यन्ते इत्यर्थः । स्वरे परे पदान्तविषये । अत्र पुनः स्वरग्रहणं विभक्तिस्वरनिषेधार्थम् । प्रत्यङ् इदम् । गण् संख्याने सुपूर्वः। मुष्टु गणयतीति सुगण किबन्तः । मुगण इह । राजन् इह । सर्वत्रापि द्वित्वम् । स्वर० । प्रत्यदिन्दम् । सुगणिह । राजनिह । सूत्रम् ।
हस्वादुत्तरश्छकारो द्विर्भवति ॥ छाछ ( म. ए.) सोश हस्वस्वरात्परःउदाहरणम् । तव+छत्रम् । अनेन छस्प द्वित्वम् । वव छ छत्रमिति स्थिते । सूत्रम् ।
खसे चपा झसानाम् झसाना खसे परे चपा भवन्ति । तव+छत्रं तवच्छत्रम्। खसे चपा झसानाम् । खसे (स. ए.) अ इ ए। चपा (म. ब.) सव:
सासरला पोल्या सवलेसे