________________
(३४)
सारस्वते प्रथमवृत्तौ। भवति । भवान् +षष्ठः । अत्रानेन 'टुभिष्टुरिति प्राप्तस्य टवर्गस्य निषेधः । किंतु स्वर० । सूत्रम् ।
- टोरन्यात् ।। पदान्ते वर्तमानावर्गात्परस्य स्तोः टुत्वं न भवति । षट्+नरः षण्नरः । षट्+सीदन्ति षट्सीदन्ति ॥ टोरन्त्यात् ।दु (पं. ए.)। डिति। टु इत्यस्य ये । स्यास्रो० टोअग्रे अन्त्य (पं.ए.)।नामिनो स्वर । अग्रे (पं.ए.) सिरत् । सवर्णे० पदान्ते वर्वमानो यष्टवर्गस्तस्मादुत्तरयोः परयोः सकारतवर्गयोः षकारटवौ न भवतः। परनाम् नवतिनगरीवर्जम् । उदा० । षटै नरः । अत्र दुत्वनिषेधः । ततो प्रमे अमा वा । इति टस्य णः । स्वर० । षणनरः । षट् सीदन्ति । अत्र षत्वनिषेधः । स्वर० सूत्रम् ।
न सक् छते। नान्तस्य पदस्य छते परे सगागमो भवति । नसगिति। न (प. ए.) स्वर० । सो । सक् (प्र. ए.) हसे पर। छत (स. ए.) अ इ ए । नान्तस्य नकारान्वस्य पदस्य छते छठयचटवलक्षणे प्रत्यये परे 'सक्' इत्यागमो भवति । ककारः स्थाननियमार्थः । तमेवाह ।
टिकितावाद्यन्तयोर्वक्तव्यौ । · टित्त्वादादौ कित्त्वादन्ते । राजन+चित्रं राजश्चित्रम्। भवान+
तनोति भवांस्तनोति । टित्किताविति । इ इत् यस्यासौ टित । क् इत् यस्पासौ कित् । टिन किच्च टिकितौ टिकितावागमौ क्रमेण आचन्तयोर्विषये भवतः । टिन आदी कित् अन्ते इत्यर्थः । अत्र कित्त्वात् अन्ते । राजन् + चित्रम् । भवान् +तना ति । उभयत्रापि सगागमः। अकार उच्चारणार्थः। ककार: स्थाननिदेशार्थः। एका स्तोश्शुभिक्षुरिति सस्य शः । उभयत्रापि स्वर०। यदागमास्तद्गुणीभूतास्तद्ब्रहण गृह्यन्ते इति । आगमान्तं पदमिति अपदान्तत्वात नकारस्य 'नश्चापदान्त झस' इत्यनुस्वारः । सूत्रम् ।
१ नाम्नवतिनगरीवजनात पण्णा, पण्णवतिः, षण्णगर्यः। अत्र टोरेन्स्यादिति सूत्र न लगात । छुभिरिवि भवति । २ ना नरौ नः इत्यस्य नर इति बहुवचनम् ।