________________
हससंधिमक्रिया ॥ ४॥
( ३) वर्गयोगे षकारटन! यथासंख्यं भवत इत्यर्थः । सकारस्य पकारः | तवर्गस्य टवर्गः । कम+टीकते । कस्+षष्टः । उभयत्रापि सस्प षः। स्वर । कष्टीकते। कः समर्थो भवतीत्यर्थः । कषष्ठः । तत्+टीकते । अनेन तस्य टः । स्वर। तट्टीकते । विद् ठलः । पूर्व खसे चपा० ततः शुभिः दुः। विठ्ठलः । सूत्रम् ।
तोलि ल . तवर्गस्य लकारे परे लकारो भवति तत् लुनाति तल्लनाति । भवान+लिखति भवॉल्लिखति ।
तोलि लः । तु (प. ए.) डिति । तु इत्यस्य तो । उस्य स्रोः । तो। अग्रेल (स. ए.)स्वर । नामिनो राजलाल (म. ए.) खो० । तवर्गस्य उदा० । तत्+लुनाति । अनेन तस्य लः । स्वर० अत्+लोपः अल्लोपः। अग्निमथ्+लाघवं । अनिमल्लाघवं । सम्पत्+लीला संपल्लीला । ज्ञानभुद्+लीला ज्ञानभुल्लीला । भवान्+लिखति । तोलिझः । इति नस्य लत्वे कृते ।
अन्तस्था दिप्रभेदाः। रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । तत्र सानुनासिक एव नकारस्य लकारो भवति ।
अन्तस्था द्विप्रभेदाः। पञ्चानां वर्गाणामन्ते तिष्ठन्तीत्यन्तस्थाः अथवा उच्चारणकाले जिह्वाया अन्ते तिष्ठन्तीति अन्तस्थाः । ते के यरलवाः ते च द्विप्रकाराः कथंभूता रेफेण रकारेण वर्जिताः शेषा यवला इत्यर्थः । कथं द्विप्रभेदा इत्याह सानुनासिका निरनुनासिकाश्च । तत्र तथदधानां लकारो निरनुनासिको भवति । नकारस्य सानुनासिकत्वानकारस्थाने लकारोऽपि सानुनासिक एव भवति तेन पूर्ववकारस्योपरि अर्धानुस्वारो भवति । स्वर० । भवॉलिस्तीति सिद्धम् । सूत्रम् ।
नपि। पकारे परे तवर्गस्य एत्वं न भवति । भवान् पष्टः। भवान्यष्ठः। नपिन (म. ए. अव्य (स.ए.) खर० पकारे परे तवर्गस्य ट्वीन