SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (११) सारस्वते मथमवृत्तौ। अकृत्वा सप्तमीमेतां तृतीयामकरोदिला॥ ततः श्रुभिः थुः पूर्वेण सन्निपातः परेण वा ॥ कस् चरति कश्चरति । कस् शूरः कशूरः। तत् चित्रं तच्चित्रम् । तत् शास्त्रं तच्छास्त्रम् ॥ स्तो भुमिः । स्चतुश्च स्तुः तस्य स्तोः (ष. ए.) डिति स्पेत्यकारलोपः। सोनश च चवश्च श्ववस्तैः श्रुभिः (तृ. ब.) स्रोश च चुश्च श्रुः (प्र. ए.) सो अत्र एकत्व 'द्विगुद्वन्द्वौ' इति नपुंसकलिङ्गं युज्यते परं'छन्दोवत्सूत्राणि' इति छान्दसत्वात्पुल्लिङ्गत्वम् । श्रुभिरित्यत्र बहुवचनमयथासंख्येन योगज्ञापकम् । तेन शकारस्य शकारचवर्गपूर्वतः परतः उभयथापि सम्बन्धे सति कारः स्यात् तवर्गस्य शकारचवर्गयोगे चवर्गः स्यात् । कस् चरति । कस् शूरः । उभयत्रापि शकारः । स्वर० । कश्चरति । कश्शूरः । तत्+चित्रम् । तस्य चः। स्वर० । तत् श्रवणम् । तवशास्त्रम् । उभयत्रापि तस्य चः। 'चपाच्छः शः' इति शस्य छः । कस+छादयति । करछादयति । सत्+झञ्झा । स्तोश्चभिः श्रुः। चपा अबे०। चस्प जा, स्वर० । सज्झन्झा । सूत्रम् । नशात् । शकारादुत्तरस्य तवर्गस्य चुत्वं न भवति । विश्नः प्रश्नः। नशात् । न (म. ए.) अव्यया० । श [ पं. ए. ] सिरत् । सवर्णे । शकारादुत्तरस्प ववर्गस्य चुत्वं न भवति । पश नः । विश+नः । रूपद्वपेऽपि सवर्गस्य चुत्वनिषेधः । किंतु स्वर० । विश्नः मश्नः। सूत्रम् । लुमिःष्ठः। स्तोः सकारस्य तवर्गस्य च षकारेण टवर्गेण च योगे षकारटवौ यथासंख्येन भवतः। कस् षष्ठः कष्षष्ठः। कस् टीकते कष्टीकते । तत् टीकते तट्टीकते । तत् टीका तट्टीका । टुभिरिति बहुवचनात्कचित्तकारटवर्गयोग विनापि टुत्वम् । अनिष्टोमः। धुभिः च व्वश्च ष्टवस्तैः ष्टुमिः (वृ.ब.) चाटुश्च धुः (म.ए.) सो टुर्भािरत्यत्रापि बहुवचनमयथासंख्यं योगसूचकम् । स्रो०। सकारचवर्गयोः षकारट
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy